Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 54
________________ ધમપીમા क्रियतां, किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः । भणितं च- 'यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्' आचाराङ्ग इति । चन्द्र : (३) सर्वेऽपि साधवः पात्रकं मात्रकं चेति गोचर्युपयोगि पात्रद्वयं धारयन्ति, तत्र द्वाभ्यामन्यतरदेव धार्यताम् । किं द्वाभ्यां प्रयोजनम् ? एकेनैव = पात्रकेण मात्रकेणैव वा अन्यकार्यनिष्पतेः = मात्रकस्य पात्रकस्य वा यत्कार्यं गुर्वादिप्रायोग्यवस्त्वानयनादिकं, तत्सम्भवात् । न चैतच्छास्त्रबाधितम् । यतः शास्त्रेऽप्युक्तम् "यो भिक्षुस्तरुणो" इत्यादि । ચન્દ્ર : (પૂર્વકાળના સાધુઓ પાત્રક અને માત્રક એમ બે પાત્રા રાખતા હતાં. યથાછંદ કહે છે કે) જે પાત્ર છે, તે જ માત્રક કરાઓ. અથવા તો માત્રક પાત્ર કરાઓ. બેના સ્વીકાર વડે શું કામ છે ? કેમકે એકના દ્વારા જ બીજાના કાર્યની પણ સિદ્ધિ થઈ જશે. આચારાંગસૂત્રમાં કહ્યું છે કે “જે સાધુ યુવાન, બળવાન હોય તે એક પાત્રને श्रहा रे." यशो० (४) तथा पट्टएत्ति, य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां, किं पृथगुत्तरपट्टग्रहेण ? चन्द्र : (४) दिवसे परिधीयमानश्चोलपट्टक एवं संस्तारकस्योपरि आस्तीर्यताम् । किं पृथगुत्तरपट्टकेनेति भावः । ચન્દ્ર : (૪) દિવસે જે ચોલપટ્ટો પહેરીએ, એ જ રાત્રે સંથારાની ઉપર પાથરી हेवानी. हा उत्तरपट्टानुं शुं आम छे ? यशो० (५) तथा पडलाई चोलत्ति, पटलानि किमिति पृथग् ध्रियन्ते ? चोलपट्टक एव भिक्षार्थं हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने निवेश्यताम् । चन्द्र : (५) पटलानि किं पृथग् = चोलपट्टकादतिरिक्तानि गृह्यन्ते ? ननु भिक्षार्थं निर्गच्छता 'झोली' इति अपरनामकस्य पात्रबन्धनस्योपरि पटलानि स्थाप्यन्ते, पटलाभावे हि पात्रबन्धनान्तर्वर्तिनि पात्र सचित्तरजःप्रवेशो भवेत् । तस्मादवश्यं पटलानि धारणीयानि । किञ्च वाय्वादिना लिङ्गोत्तेजनायां सत्यां शासनहीलनानिवारणाय पटलैः लिङ्गावरणं क्रियते इति तदर्थमपि पटलानि थ्रियन्त एवेत्यत आह- चोलपट्टक एव भिक्षार्थं इत्यादि सुगमम् । तथा च चोलपट्टकैनैव पटलकार्यसम्पादनात् पटलानि निरर्थकान्येवेति । મહામહોપાધ્યાય ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત કહ

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154