Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 67
________________ 00000004 धर्मपरीक्षा એટલે એની ગોચરી જ્ઞાત-અજ્ઞાત બે પ્રકારની સંભવિત છે. જ્યારે અકલ્પિકની ગોચરી પ્રાયઃ અજ્ઞાત જ હોય. માટે એની ગોચરી વાપરવી વધુ સારી છે. આ બધું યથાછંદ બોલે છે.) शो कपि अति विशिष्य विवृणोति । किं वत्ति, किंवत् केन प्रकारेणाकल्पिकेन = अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यं = अपरिभोक्तव्यं भवति ? को वा कल्पिकेन, अत्र गाथायां सप्तमी तृतीयार्थे, गृहीते गुणो भवति ? नैव कश्चिद्, उभयत्रापि शुद्ध्यविशेषात् ।।७।। चन्द्र : चतुर्विंशतितममुत्सूत्रपदमेव विशेषतो विवृणोति किंवत् इत्यादि । स्पष्टम् । ननु गाथायान्तु 'कल्पिके' इति सप्तमी विभक्तिरस्ति, भवद्भिरस्तु कल्पिकेन इति तृतीया प्ररूपिता, तन्न युक्तमित्यत आह- अत्र गाथायां स्पष्टम् । ચન્દ્ર ઃ ચોવીશમું અકલ્પિક ઉત્સૂત્રપદ જ વિશેષથી વર્ણવે છે કે ક્યા પ્રકારે = झ्या કારણસર અગીતાર્થે ગ્રહણ કરેલ પ્રાસુક અજ્ઞાતોગ્ય પણ અપરિભોગ્ય બને ? કલ્પિક વડે ગ્રહણ કરાયેલા પિંડમાં કયો ગુણ = વિશેષતા છે ? કોઈ જ નથી. કેમકે બે ય પિંડમાં શુદ્ધિ અવિશેષ = સમાન सरजी छे. = यशो० (२४) संभोएत्ति व्याचष्टे - पंचमहव्वयधारित्ति, पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका अपरे चासांभोगिकाः क्रियन्ते इति । इत्येवमुपदर्शित-प्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणे = चरणविषये वितथवादी । अंत उर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि ॥ ८ ॥ चन्द्र : (२४) पञ्चमहाव्रतधारिणः इत्यादि । अयं भावः - योऽयं साम्भोगिकासाम्भोगिकविभागः, स न योग्यः, तत्र यैः साधुभिः सहैकत्रभोजनादिकं कर्तुं कल्पते ते साम्भोगिकाः, यैस्तु समं न कल्पते तेऽसाम्भोगिकाः । एष च भेदो न युक्तियुक्तः, यतो ये पञ्चमहाव्रतधारिणः संविग्नाः, ते सर्वेऽपि परस्परं समाना एव, तत्किमर्थं "कैश्चित्सह भोजनादिकं क्रियते, अपरैस्तु सह न" इति नियम: ? इति । अनालोचितगुणदोषः = प्रतिपादितेषु पञ्चविंशतिपदेषु उपलक्षणात् अन्येष्वपि चारित्रसम्बन्धिषु पदेषु न आलोचिताः सम्यगागमपरिज्ञानाभावात् न विचारिता गुणा = મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૫૨

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154