Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
परीक्षा Doccinam00000000000000000000000000000000000000000000 કે અમારા વડે દ્વારકા બનાવાઈ અને દ્વારકામાંથી જવાની ઈચ્છાવાળા અમારા વડે છે કે એ દ્વારકા ખતમ કરાઈ. કર્તા અને વિનાશક બીજો કોઈ નથી. વળી સ્વર્ગને આપનારા
५९ अभे ४ छी." 3 આ પ્રમાણે તેની વાણીથી બધા લોકો ગ્રામ-નગર વિગેરેમાં કૃષ્ણ-બલદેવની ૨ પ્રતિમાઓને બનાવી બનાવીને પૂજવા લાગ્યા.
તે બલભદ્ર દેવ પ્રતિમાની પૂજા કરનારાઓને મોટો ઉદય = લાભ આપવા લાગ્યો. તે તેના કારણે બધા લોકો તે બલભદ્ર+કૃષ્ણના ભક્ત થયા.
ગાથા પાંચ સંપૂર્ણ
BREAKKARXXXXXXXXXXXXXXXXXXXXXXXXKAKKKAKKKR KKKKKKKKKAKKKRKKKKKKKKAKKA
गाथा - ___यशो० ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतं, नियतोत्सूत्रं च * निह्नवत्वकारणं। अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतोत्सूत्रभाषिणां #च निह्नवत्वमेव । तदुक्तमुत्सूत्रकन्दकुहालकृता -
तस्मादनियतोत्सूत्रं यथाछन्दत्वमेषु न । तदवस्थितकोत्सूत्रं निह्नवत्वमुपस्थितम् ।। इति ।
चन्द्र : उत्सूत्रं द्विविधं भवति, नियतमनियतं च । तत्र वक्त्रा एकं द्वे त्र्यादीनि वा निश्चितमुच्यमानानि उत्सूत्राणि नियतोत्सूत्राणि कथ्यन्ते । वक्त्रा तत्तत्काले तथा तथा मनसि में प्रवर्तमानेन स्वच्छन्दचिन्तनेन उच्यमानानि उत्सूत्राणि अनियतोत्सूत्राणि कथ्यन्ते । नियतोत्सूत्राणि -
हि जडाग्रहेण भाष्यमाणानि भवन्ति । अनियतोत्सूत्राणि यद्यपि सूत्रविरूद्धानि, तथापि तत्र में * वक्तृणां केवलं स्वच्छन्दमतिरेव अपराद्ध्यति, न तु तेषां तत्र कदाग्रह इति । * 'एवं च दिगम्बरादीनां नियतोत्सूत्रभाषणादनन्तसंसारो नियमेनं, यथाछन्दानान्तु में
अनियतोत्सूत्रभाषणात् न नियमेनानन्तसंसारः' इत्यभिप्रायवान् पूर्वपक्षः प्राह-न स्वारसिकं, = न कदाग्रहविजृम्भितम् । अत एव = यतो नियतोत्सूत्रं निह्नवत्वकारणम्, अत एव - * अपरापरोत्सूत्रभाषिणां = अनियतोत्सूत्रभाषिणां यथाछन्दत्वमेव, तेषां नियतोत्सूत्राभावान में निह्नवत्वमिति एवकारार्थः ।। ___अत्र पूर्वपक्षो निजप्ररूपणासमर्थकं धर्मसागरविरचितग्रन्थपाठमाह-उत्सूत्रकन्दकुद्दालकृता में * = उत्सूत्रकन्दकुद्दालनामकग्रन्थरचयित्रा धर्मसागरेण । तस्मादित्यादि । यतो दिगम्बरादयो में
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - થજોખરીયા ટીકા + ગુજરાતી વિવેચન અતિ ૦૧
HARKAXXXXXXXXXXXXRAEKXXXXXXXXXXXXXXXXXXAAAAAEKAXXAARRRRRRRRRRRRRRRRZA

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154