Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
XXXXXXXXXXX
XXXXXXXXXXXXXXXXXX
परीक्षा DoremocrocarcancerCOMMOO O OOOOOOOOOOOOOOOOONDORE मनुवदतो अनुपश्चाद् वदतः पृष्ठतोऽपवदतः, अन्येन वा मिथ्यादृष्ट्यादिना 'कुशीलाः' * इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेद्वितीयेषा मन्दस्य-अज्ञस्य बालता-मूर्खता। एक में तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदतीत्येषा द्वितीया बालता ।
चन्द्र : आचाराङ्गपाठं प्रदर्शयति - सीलमंता इत्यादि स्पष्टम् । नवरं यो विशेषस्तं में दर्शयामि । तत्र महाव्रतसमाधानं = महाव्रतानां सम्यक् आत्मनि आधानं = स्थापनं । .
___तथा शीलपदेन कषायनिग्रहो गृहीतोऽस्ति । ततश्च यद्यपि शीलवान् कषायनिग्रहवान् में * भवत्येव, तथापि कषायनिग्रहज्ञापकं "उपशान्ताः" इति यत्पदमुपात्तम्, तत् कषायनिग्रहस्य ? प्राधान्यं इति ज्ञापनार्थं बोध्यम् ।
संयमानुष्ठानेन पराक्रममाणा ये भवन्ति, तान् इति शेषः । कस्यचित् = अग्राह्यनाम्नो * विश्रान्तभागधेयतया = भाग्यस्य मन्दत्वात् इति निष्कर्षः । संविग्ननिन्दा शोभनभाग्यवतां * न सम्भवति, यतः संविग्ननिन्दका दुर्भगशेखरा भवन्ति ।
____ पृष्ठतोऽपवदतः = संविग्ना यत्र न सन्ति, तत्रैव तान् निन्दतः । "अनुवदतः" इति । में पदस्यैकमर्थं दर्शयित्वाऽधुना द्वितीयमर्थमाह-अन्येन वा इत्यादि । अनुवदतः = अन्योक्तमेव पुनर्बुवाणस्य ।
यन्द्र : मायारागसूत्रमi jछ → शीलवान, ७५id, संध्याथी = बुद्धिथी આ પરાક્રમ કરનારા જેઓ છે, તેઓને “અશીલ છે” એ પ્રમાણે કહેનારા મંદની = અજ્ઞ જીવની બીજી બાલતા છે.
કેટલાંકો વળી નિવૃત્ત થયા છતાં પણ આચારવિષયને પ્રરૂપે છે. (બીજાઓ) જ્ઞાનભ્રષ્ટ અને દર્શનનાશક છે. ૯
આચારાંગના આ સૂત્રની ટીકા આ પ્રમાણે છે. કે શીલ અઢાર હજાર જ શીલાંગસંખ્યાવાળું છે. અથવા તો મહાવ્રતોનું આત્મામાં સમ્યગ્ આધાન + પાંચ - ઇન્દ્રિયોનો જય + કષાયનિગ્રહ + ત્રિગુપ્તિથી ગુપ્તતા આ બધું શીલ જેઓની પાસે છે - તેઓ શીલવાન કહેવાય.
ઉપશાન્ત “કષાયનો ઉપશમ થયો હોવાથી કહેવાય.
英英英英英英
XXXXXXBAKKAKKAKKAKAXXXKAAMKARAAKARKKREAKKKAKKAKKAKKXXXXXXXXXXXXXXXXX
英英英英演英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૧

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154