________________
XXXXXXXXXXX
XXXXXXXXXXXXXXXXXX
परीक्षा DoremocrocarcancerCOMMOO O OOOOOOOOOOOOOOOOONDORE मनुवदतो अनुपश्चाद् वदतः पृष्ठतोऽपवदतः, अन्येन वा मिथ्यादृष्ट्यादिना 'कुशीलाः' * इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेद्वितीयेषा मन्दस्य-अज्ञस्य बालता-मूर्खता। एक में तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदतीत्येषा द्वितीया बालता ।
चन्द्र : आचाराङ्गपाठं प्रदर्शयति - सीलमंता इत्यादि स्पष्टम् । नवरं यो विशेषस्तं में दर्शयामि । तत्र महाव्रतसमाधानं = महाव्रतानां सम्यक् आत्मनि आधानं = स्थापनं । .
___तथा शीलपदेन कषायनिग्रहो गृहीतोऽस्ति । ततश्च यद्यपि शीलवान् कषायनिग्रहवान् में * भवत्येव, तथापि कषायनिग्रहज्ञापकं "उपशान्ताः" इति यत्पदमुपात्तम्, तत् कषायनिग्रहस्य ? प्राधान्यं इति ज्ञापनार्थं बोध्यम् ।
संयमानुष्ठानेन पराक्रममाणा ये भवन्ति, तान् इति शेषः । कस्यचित् = अग्राह्यनाम्नो * विश्रान्तभागधेयतया = भाग्यस्य मन्दत्वात् इति निष्कर्षः । संविग्ननिन्दा शोभनभाग्यवतां * न सम्भवति, यतः संविग्ननिन्दका दुर्भगशेखरा भवन्ति ।
____ पृष्ठतोऽपवदतः = संविग्ना यत्र न सन्ति, तत्रैव तान् निन्दतः । "अनुवदतः" इति । में पदस्यैकमर्थं दर्शयित्वाऽधुना द्वितीयमर्थमाह-अन्येन वा इत्यादि । अनुवदतः = अन्योक्तमेव पुनर्बुवाणस्य ।
यन्द्र : मायारागसूत्रमi jछ → शीलवान, ७५id, संध्याथी = बुद्धिथी આ પરાક્રમ કરનારા જેઓ છે, તેઓને “અશીલ છે” એ પ્રમાણે કહેનારા મંદની = અજ્ઞ જીવની બીજી બાલતા છે.
કેટલાંકો વળી નિવૃત્ત થયા છતાં પણ આચારવિષયને પ્રરૂપે છે. (બીજાઓ) જ્ઞાનભ્રષ્ટ અને દર્શનનાશક છે. ૯
આચારાંગના આ સૂત્રની ટીકા આ પ્રમાણે છે. કે શીલ અઢાર હજાર જ શીલાંગસંખ્યાવાળું છે. અથવા તો મહાવ્રતોનું આત્મામાં સમ્યગ્ આધાન + પાંચ - ઇન્દ્રિયોનો જય + કષાયનિગ્રહ + ત્રિગુપ્તિથી ગુપ્તતા આ બધું શીલ જેઓની પાસે છે - તેઓ શીલવાન કહેવાય.
ઉપશાન્ત “કષાયનો ઉપશમ થયો હોવાથી કહેવાય.
英英英英英英
XXXXXXBAKKAKKAKKAKAXXXKAAMKARAAKARKKREAKKKAKKAKKAKKXXXXXXXXXXXXXXXXX
英英英英演英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૧