________________
આમ ધમપરીક્ષા
बालतानियामकमस्त्येव ।
चन्द्र : एवं तावत् " तुष्यतु दुर्जनः" इति न्यायमाश्रित्य " यथाछन्दादीनां अनियतमेवोत्सूत्रभाषणं भवति” इति पूर्वपक्षमतं स्वीकृत्यापि तेषामनन्तसंसारः प्रतिपादितः। अधुना तु तेषां स्पष्टं नियतमुत्सूत्र भाषणमस्त्येवेति तेषां अनन्तः संसारों भवदुक्तरीत्यैव सिद्ध्यति इति प्रतिपादयन्नाह किंच इत्यादि । पार्श्वस्थादीनां आदिपदेन यथाछन्दादीनां परिग्रहो नियतोत्सूत्रमपि = अनियतोत्सूत्रं तावद् भवत्येवेति अपि शब्दार्थः ।
=
नियतोत्सूत्रस्वरुपमेवाह-उद्युक्तविहारिणां = संविग्नानां अपवादलक्षणं = निन्दाकरणरुपं द्वितीयबालतानियामकं = "शिथिलाचारः प्रथमबालता, संविग्ननिन्दनञ्च द्वितीया बालता " इति आचाराङ्गसूत्रोक्ताया द्वितीयबालतायाः प्रसाधकम् अस्त्येव = 'न तु नास्त्यपि' इति एवकारार्थः
ચન્દ્ર ઃ (“દુર્જન ખુશ થાઓ” એ ન્યાય પ્રમાણે યથાછંદાદિને અનિયત એવું જ ઉત્સૂત્રભાષણ હોય છે એ વાત સ્વીકારીને પણ તેઓને અનંત સંસારની સિદ્ધિ કરી. હવે એ વાત બતાવે છે કે “તેઓને નિયત ઉત્સૂત્રભાષણ છે જ. એટલે તમે કહેલી રીત મુજબ તેઓનો અનંત સંસાર સિદ્ધ થશે જ.”)
વળી પાસસ્થા, યથાછંદ વિગેરેને પણ સંવિગ્નોની નિંદા કરવા સ્વરૂપ નિયત ઉત્સૂત્ર છે જ. કે જે ઉત્સૂત્ર તેઓમાં બીજી બાલતાનું = મૂર્ખતાનું નિયામક = साधड छे. અર્થાત્ શિથિલાચાર એ પ્રથમ મૂર્ખતા છે અને સંવિગ્નોની નિંદા એ બીજી મૂર્ખતા છે. જે નિંદા પાસસ્થાદિમાં છે.
यशो० यदाचारसूत्रे - सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बितिया मन्दस्स बालया । णिअट्टमाणा वेगे आयारगोयरमाइक्खंति नाणभट्ठो दंसणलूसिणो त्ति ।।
एतद्वृत्तिर्यथा - शीलमष्टादशशीलाङ्गसहस्रसंख्यं, यदि वा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलवन्तः । तथोपशान्ताः कषायोपशमाद्, अत्र शीलवद्ग्रहणेनैव गतार्थत्वात् ‘उपशान्ताः' इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थम् । सम्यक्ं ख्याप्यते = प्रकाश्यतेऽनयेति संख्या = प्रज्ञा, तया रीयमाणाः = संयमानुष्ठानेन पराक्रममाणाः, कस्यचिद्विश्रान्तभागधेयतया 'अशीला एते' इत्येवમહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૭ ૧૦૦