Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 130
________________ R ADIODOOOOOOOOOOOOOOO00000000000000000000000000 र यशो० अत एव जमालिशिष्यादीनां भगवत्समीपमुपगतानां तद्भव एवोत्सूत्रभाषणप्रायश्चित्त-प्रतिपत्तिः । कालीप्रभृतीनां च तस्स ठाणस्स अणालोइअ अपडिक्कता: कालमासे कालं किच्चा०' इत्यादि वचनात् तद्भावानालोचितपार्श्वस्थत्वादिनिमित्तपापानां: भवान्तर एव प्रायश्चित्तप्रतिपत्तिः । HIXXXXXXXXXXX - XXXXXXXXXXXXXXXXXXXXXXXXX XXXXXXXXXXXXXXXXXXXXXXXX चन्द्र : अत एव = यतो नियतोपक्रमणीयस्वभावकर्मबन्धे इहभवे जन्मान्तरे वा * प्रायश्चित्तप्रतिपत्तिः स्यात्, तस्मादेव कारणात् जमालिशिष्यादीनां = आदिशब्दात् प्रियदर्शना* साध्व्यादिपरिग्रहो भगवत्समीपमुपगतानां = प्रथमं जमालिमतस्वीकारं कृत्वा पश्चात् : में ढंककुम्भकारादिना प्रतिबोधं प्राप्य श्रीमहावीरशरणं समागतानां । ... ... .. एवं इहलोके प्रायश्चित्तप्रतिपत्तेः दृष्टान्तं प्रदाधुना परलोके प्रायश्चित्तप्रतिपत्तेः दृष्टान्तमाहकालीप्रभृतीनां च = कालीप्रमुखाणां पार्श्वनाथतीर्थसाध्वीनां तस्य ठाणस्स में में उत्सूत्रप्ररुपणादिरुपस्य पापस्थानस्य अणालोइअ अपडिक्कं ता = अनालोचयित्र्यः अप्रतिक्रान्त्र्यश्च कालमासे = कालधर्मकाले कालं किच्चा = मरणं प्राप्य इत्यादिवचनात् । * ज्ञाताधर्मकथाङ्गपाठात् तद्भवानालोचितपार्श्वस्थत्वादिनिमित्तपापाना = तस्मिन्भवे अनालोचितानि पार्श्वस्थत्वादिनिमित्तकानि पापानि याभिस्ताः, तासां । हेतुर्भितमिदं पदं, * यतः ताः तद्भवे पार्श्वस्थत्वादिनिमित्तपापानामनालोचयित्र्यः, तत एव तासां भवान्तर एव में * = न तु तस्मिन्नेव भव इत्येवकारार्थः प्रायश्चित्तप्रतिपत्तिः । - ज्ञाताधर्मकथाङ्गपाठाद् ज्ञायते यदुत कालीप्रभृतिभिस्तस्मिन्भवे आलोचना न कृता, ततश्च निश्चीयते यदुत ताभिः परभवे एव प्रायश्चित्तप्रतिपत्तिः कृतेति भावार्थः । - ચન્દ્ર ઃ નિયતોપક્રમણીયસ્વભાવવાળા કર્મનો બંધ હોય, તો આ ભવમાં કે છે પરભવમાં પ્રાયશ્ચિત્તનો સ્વીકાર થાય. ૪ આ જ કારણસર જમાલિના શિષ્યો, પ્રિયદર્શના વિગેરે એ પ્રથમ જમાલિમતનો કે સ્વીકાર કર્યા બાદ પછી ઢંક કુંભારાદિ દ્વારા પ્રતિબોધ પામીને એ જ ભવમાં પ્રભુ પાસે કે પ્રાયશ્ચિતનો સ્વીકાર કરેલો છે, અર્થાત તેઓના ઉસૂત્રપ્રપણાદિકાળે બંધાયેલા કર્મો ઉપક્રમણીયસ્વભાવવાળા રે કે હતા, માટે તેઓએ તે જ ભવમાં પ્રાયશ્ચિત્ત કરી લીધું. RxxxxxxXXXXXXXXXXXXXXXXXXXXXXXRA KAHAKAKKAKKA મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - થશેખરીયા ટીકા + ગુજરાતી વિવેચન શક્તિ છે ૫ છે

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154