________________
परीक्षा Doccinam00000000000000000000000000000000000000000000 કે અમારા વડે દ્વારકા બનાવાઈ અને દ્વારકામાંથી જવાની ઈચ્છાવાળા અમારા વડે છે કે એ દ્વારકા ખતમ કરાઈ. કર્તા અને વિનાશક બીજો કોઈ નથી. વળી સ્વર્ગને આપનારા
५९ अभे ४ छी." 3 આ પ્રમાણે તેની વાણીથી બધા લોકો ગ્રામ-નગર વિગેરેમાં કૃષ્ણ-બલદેવની ૨ પ્રતિમાઓને બનાવી બનાવીને પૂજવા લાગ્યા.
તે બલભદ્ર દેવ પ્રતિમાની પૂજા કરનારાઓને મોટો ઉદય = લાભ આપવા લાગ્યો. તે તેના કારણે બધા લોકો તે બલભદ્ર+કૃષ્ણના ભક્ત થયા.
ગાથા પાંચ સંપૂર્ણ
BREAKKARXXXXXXXXXXXXXXXXXXXXXXXXKAKKKAKKKR KKKKKKKKKAKKKRKKKKKKKKAKKA
गाथा - ___यशो० ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतं, नियतोत्सूत्रं च * निह्नवत्वकारणं। अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतोत्सूत्रभाषिणां #च निह्नवत्वमेव । तदुक्तमुत्सूत्रकन्दकुहालकृता -
तस्मादनियतोत्सूत्रं यथाछन्दत्वमेषु न । तदवस्थितकोत्सूत्रं निह्नवत्वमुपस्थितम् ।। इति ।
चन्द्र : उत्सूत्रं द्विविधं भवति, नियतमनियतं च । तत्र वक्त्रा एकं द्वे त्र्यादीनि वा निश्चितमुच्यमानानि उत्सूत्राणि नियतोत्सूत्राणि कथ्यन्ते । वक्त्रा तत्तत्काले तथा तथा मनसि में प्रवर्तमानेन स्वच्छन्दचिन्तनेन उच्यमानानि उत्सूत्राणि अनियतोत्सूत्राणि कथ्यन्ते । नियतोत्सूत्राणि -
हि जडाग्रहेण भाष्यमाणानि भवन्ति । अनियतोत्सूत्राणि यद्यपि सूत्रविरूद्धानि, तथापि तत्र में * वक्तृणां केवलं स्वच्छन्दमतिरेव अपराद्ध्यति, न तु तेषां तत्र कदाग्रह इति । * 'एवं च दिगम्बरादीनां नियतोत्सूत्रभाषणादनन्तसंसारो नियमेनं, यथाछन्दानान्तु में
अनियतोत्सूत्रभाषणात् न नियमेनानन्तसंसारः' इत्यभिप्रायवान् पूर्वपक्षः प्राह-न स्वारसिकं, = न कदाग्रहविजृम्भितम् । अत एव = यतो नियतोत्सूत्रं निह्नवत्वकारणम्, अत एव - * अपरापरोत्सूत्रभाषिणां = अनियतोत्सूत्रभाषिणां यथाछन्दत्वमेव, तेषां नियतोत्सूत्राभावान में निह्नवत्वमिति एवकारार्थः ।। ___अत्र पूर्वपक्षो निजप्ररूपणासमर्थकं धर्मसागरविरचितग्रन्थपाठमाह-उत्सूत्रकन्दकुद्दालकृता में * = उत्सूत्रकन्दकुद्दालनामकग्रन्थरचयित्रा धर्मसागरेण । तस्मादित्यादि । यतो दिगम्बरादयो में
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - થજોખરીયા ટીકા + ગુજરાતી વિવેચન અતિ ૦૧
HARKAXXXXXXXXXXXXRAEKXXXXXXXXXXXXXXXXXXAAAAAEKAXXAARRRRRRRRRRRRRRRRZA