Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 107
________________ चन्द्र : एवं "अनन्तसंसारस्यानुगतं कारणं किं ?" इति पूर्वपक्षजिज्ञासां सविस्तरं : संतोष्याधुना प्रकृतमाह-स च तीव्राध्यवसाय इत्यादि । आभोगवतां = "तपागच्छस्य : * मालिन्यं भवतु, तदभिमतानां पदार्थानां खण्डनं भवतु" इति स्पष्टाभिलाषवतां अनाभोगवतां: * = तपागच्छमालिन्यकरणाद्यभिलाषरहितानां वा शासनमालिन्यनिमित्तप्रवृत्तिमतां = शासनमालिन्यस्य निमित्तीभूता या प्रवृत्तिः = स्त्रीमुक्तिनिषेधकेवलिभुक्तिनिषेधप्ररुपणादिरूपा अगीतार्थानीतगोचरीपरिभोगकर्तव्यतादिप्ररुपणादिरुपा च तद्वतां रौद्रानुबन्धानां = बहुभिः । * गीताथैः सम्यक्प्रकारेण तादृशप्रवृतेरनर्थकारितायां निरुप्यमाणायामपि अत्यज्यमानता दृशप्रवृत्त्यादीनां । तथा च दिगम्बरादीनां यथाछन्दानां च उभयेषामपि अनन्तसंसारकारणं में तीव्राध्यवसायः सम्भवतीति प्रसाधितम् । ननु आभोगवतां भवतु तीव्राशुभध्यवसायः, किन्तु अनाभोगवतां तु स कथं सम्भवेद् ? | * इत्यतस्तत्र कारणमाह-अनाभोगेनापि = आभोगेन तु शासनमालिन्यप्रवृत्तौ महामिथ्यात्वार्जनं. भवत्येव, किन्तु अनाभोगेनापि तद् भवतीति अपि शब्दार्थः । दिगम्बरादयो हि तात्त्विकशासनात्मकस्य तपागच्छस्य मालिन्यं कर्तुं प्रवर्तन्त इति ते हे में आभोगवन्तो भवन्ति । ते च यदि रौद्रानुबन्धा अपि स्युः, तर्हि तेषां अनन्तसंसारप्रयोजक स्तीव्राध्यवसायोऽनुमीयत एव । * तपागच्छान्तर्वर्तिनस्तु उत्सूत्रप्ररुपकादयः "तपागच्छमालिन्यं कुर्महे" इति आभोगवन्तो । न भवन्ति, किन्तु ते तादृशीं प्रवृत्ति कुर्वन्ति, यया तात्त्विकशासनात्मकस्य तपागच्छस्य । से मालिन्यं स्यादिति तेऽनाभोगवन्तोऽपि शासनमालिन्यनिमित्तप्रवृतिमन्तः सम्भवन्ति । तेऽपि * च यदि रौद्रानुबन्धाः स्युः, तर्हि तेषामपि अनन्तसंसारप्रयोजकस्तीव्राध्यवसायोऽनुमीयत एव । म महामिथ्यात्वार्जनोपदेशात् = महामिथ्यात्वप्राप्तेः प्रतिपादनात् । तथा च । 'महामिथ्यात्वप्राप्तिर्न तीव्राध्यवसायं विना' इति अनाभोगवतामपि महामिथ्यात्वप्राप्तिकारणं । में तीव्राध्यवसायं सम्भवत्येवेति न किञ्चिदयुक्तम् । यन्द्र : (भाम "अनन्तसंसारर्नु भनुगत १२९॥ शुंछ ?” मेवी पूर्वपक्षनी में = જિજ્ઞાસાને વિસ્તારપૂર્વક સંતોષ્યા બાદ હવે મૂળ વાત પર આવે છે કે, આ તીવ્ર अध्यवसाय में " ताग७ने मसिन रु. मेने पतम रुं..." इत्यादि - તાત્વિકશાસનની મલિનતા કરવાની ઇચ્છાવાળા અને શાસનમાલિન્યના - કારણભૂતપ્રવૃત્તિવાળા એવા રૌદ્રાનુબન્ધવાળાઓને હોઈ શકે છે. મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • થજોખરીયા ટીમ + ગુજરાતી વિવેચન સહિત ૬૨ THEEEEE XXXXXXXXXXXXXXXXXXXXXXXXXXXXX #其对英英英英英对其 XXXXXXXXXXXXXXXXXXXXXXX XXXXXXXXXXX XXXXXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154