________________
MOHशक्षा croccccccccccccccccccccccccccccccacoconoDOOOOK ॐ चन्द्र : ननु कथमेतन्निश्चीयते, यदुत एतादृशी संसारानन्तता सूत्रोक्ता न ? इत्यतः । * कारणमाह-नियतोत्सूत्रं विनाऽपि = नियतोत्सूत्रेण तु अनन्तसंसारार्जनं सम्भवत्येव, किन्तु में * तद् विनाऽपि तत्सम्भवतीत्यपिशब्दार्थः । मैथुनप्रतिसेवाधुन्मार्गेत्यादि । तद्वन्दनादिना * मैथुनप्रतिसेवाद्युन्मार्गस्य यः समाचरकः, तस्य यद् वन्दनं, तदादिना । आदिपदात् में तदभ्युत्थानाञ्जलिकरणादिकं ग्राह्यम् । o "नियतोत्सूत्रं अनन्तसंसाप्रकारणं" इति भवतोक्तम् । तच्च न घटते, यतो मैथुनमें प्रतिसेवकादीनामनन्तसंसारो भवति, तत्र च नियतोत्सूत्रं नास्ति । एवं च तत्र कारणाभावेऽपि * कार्यसद्भावाद् व्यतिरेकव्यभिचारो भवति । ततश्च नियतोत्सूत्रानन्तसंसारयोः कार्यकारणभावो न सिद्ध्येदित्याशयः ।
ચન્દ્રઃ નિયતોસૂત્ર એ છે કારણ જેમાં એવી સંસારાનન્તતા શાસ્ત્રમાં તો બતાવેલી છે નથી જ. કેમકે નિયતોસૂત્ર વિના પણ મૈથુનપ્રતિસેવન વિગેરે રૂપ ઉન્માર્ગનું આચરણ અને એવા આચરણ કરનારાઓને વંદન-અભુત્થાનાદિ કરવા દ્વારા પણ અનંતસંસારનું ઉપાર્જન થાય છે. એટલે ત્યાં નિયતોસૂત્ર અને અનંતસંસાર વચ્ચેના કા. કા. ભાવમાં
સ્પષ્ટ વ્યભિચાર આવે જ છે. મૈથુનસેવનજન્ય અનંતસંસાર સ્થલે નિયતોસૂત્ર નથી, Yછતાં અનંત સંસાર રૂપી કાર્ય તો થયેલ જ છે. એટલે કારણ વિના કાર્ય થવા રૂપી જે વ્યતિરેક વ્યભિચાર આવે છે. અને માટે જ “નિયતસૂત્ર અનંતસંસારનું કારણ છે” જ એ વાત શાસ્ત્રમાન્ય બનતી નથી. ___ यशो० न चोत्सूत्रभाषणजन्येऽनन्तसंसारार्जने नियतोत्सूत्रभाषणस्येव हेतुत्वान्न * दोषः, तादृशकार्यकारणभावबोधकनियतसूत्रानुपलम्भाद्, * चन्द्र : पूर्वपक्षमुद्भाव्य समादधाति-न चेत्यादि नियतोत्सूत्रभाषणं अनन्तसंसारं प्रति न से * कारणं, किन्तु नियतोत्सूत्रभाषणं उत्सूत्रभाषणजन्यमेवानन्तसंसारं प्रति कारणं, एवं च * उत्सूत्रभाषणजन्ये इत्यादि सुगमम् । नवरं नियतोत्सूत्रभाषणस्यैव = न तु मैथुनर प्रतिसेवनादेरित्येवकारार्थः । न दोषः = न व्यतिरेकव्यभिचारः । उत्सूत्रभाषणजन्यानन्त* संसारात्मकं कार्यं नियतोत्सूत्रं विना कदापि नैव भवतीति न तत्र व्यतिरेकव्यभिचारावकाश
इति भावः । * अत्र पूर्वपक्षः समाप्तः ।
英英英英英英英英英英英英英英英英英英発英英英英英英英英英英英英英英英英英英英英英英英英英滅英英英英英英英英英英英英英英英英英英英英英英
我要跟观球球球球球球球球球球英双双双双跳球球球球球球球热然双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双减对我我我我
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત
૦૫