________________
નક્કી કર્યો છે. અને એ અર્થ કરીએ એટલે એ અનુસાર તે નિયમ પણ સિદ્ધ થઈ જાય
यशो० न, संप्रदायादध्यवसायं प्रतीत्य निह्नवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, र चन्द्र : पूर्वपक्षं खण्डयति-सम्प्रदायाद् इत्यादि । यदि हि गुरुपारम्पर्यमत्र पुरस्क्रियते, . * तर्हि शृणु सम्प्रदायात् = गुरुपारम्पर्यात् अध्यवसायं प्रतीत्येत्यादि स्पष्टम् । तथा च में सम्प्रदायानुसारेणापि भवत्कथनं न सिद्ध्यति ।।
ચન્દ્રઃ જો ગુરુપરંપરાની વાત કરો તો ગુરુપરંપરાથી તો આ જ વાત સિદ્ધ છે કે નિદ્વવોને પણ તેંઓના અધ્યવસાયની તીવ્રતા-મંદતાદિ મુજબ સંખ્યાત, અસંખ્યાત કે
અનંત એમ ત્રણભેદવાલો સંસાર હોઈ શકે છે. એટલે ગુરુપરંપરા તો અમે કહેલા જ તે પદાર્થને જ દઢ કરે છે.
___ यशो० उन्मार्गमार्गसंप्रस्थितानां तीव्राध्यवसायानामेव ग्रहणे बाहुल्याभिप्रायेण वा में व्याख्याने दोषाभावाद् । में चन्द्र : ननु सम्प्रदायात्कथमेतत्सिद्धं यदुत "निह्नवानामपि अध्यवसायानुसारेण : में संख्यातादिभेदयुक्तसंसारः" इति । यतो गच्छाचारपाठे 'नूणमणंतो य संसारो' इति भणनेन में तेषामेकान्तेनैव अनन्तसंसारः प्रदर्शित एव । तथा च सम्प्रदायशास्त्रपाठयोः परस्परं विरोध में * इत्यतो गच्छाचारपाठतात्पर्यमाह-उन्मार्गमार्गसम्पस्थितानां = निह्नवादीनां तीव्रा
ध्यवसायानामेव = न तु मध्यमजघन्याध्यवसायानामिति एवकारार्थः, ग्रहणे 'दोषाभावात्' में इत्यन्वयः कर्तव्यः ।
अयं भाव:-"उन्मार्गमार्गसम्प्रस्थितानां नूनं = अवश्यमनन्तः संसारः" इति गच्छाचारपाठे में - उन्मार्गमार्गसम्प्रस्थितपदं “तीव्राध्यवसायवतां उन्मार्गगामिनां" बोधकम् । तथा च
'तीव्राध्यवसायवतां उन्मार्गगामिनां निह्नवयथाछन्दादिरूपाणां नियमेनानन्तः संसारः' इति । में गच्छाचारपाठार्थः, तत्र च न कश्चिद् दोषः, यतो मन्दमध्यमाध्यवसायानामेव नियमेनानन्तसंसारस्याभाव इति वयं प्रतिपादयामः, तीव्राध्यवसायवतां तु तेषां नियमेनानन्तः संसारो युक्त में एवेति । .
XXXXXXXXXXXXXXAAAAAAAAAAAAAAAAAAAAKAARRREKXXRAKHARKAKAR)
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXRA
#KAKKKAKKKKKAKH
છે. મહામહોપાધ્યાય ચોવિજયજી વિરચિત ધર્મપરીક્ષા • થશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત, દક