Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 81
________________ નક્કી કર્યો છે. અને એ અર્થ કરીએ એટલે એ અનુસાર તે નિયમ પણ સિદ્ધ થઈ જાય यशो० न, संप्रदायादध्यवसायं प्रतीत्य निह्नवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, र चन्द्र : पूर्वपक्षं खण्डयति-सम्प्रदायाद् इत्यादि । यदि हि गुरुपारम्पर्यमत्र पुरस्क्रियते, . * तर्हि शृणु सम्प्रदायात् = गुरुपारम्पर्यात् अध्यवसायं प्रतीत्येत्यादि स्पष्टम् । तथा च में सम्प्रदायानुसारेणापि भवत्कथनं न सिद्ध्यति ।। ચન્દ્રઃ જો ગુરુપરંપરાની વાત કરો તો ગુરુપરંપરાથી તો આ જ વાત સિદ્ધ છે કે નિદ્વવોને પણ તેંઓના અધ્યવસાયની તીવ્રતા-મંદતાદિ મુજબ સંખ્યાત, અસંખ્યાત કે અનંત એમ ત્રણભેદવાલો સંસાર હોઈ શકે છે. એટલે ગુરુપરંપરા તો અમે કહેલા જ તે પદાર્થને જ દઢ કરે છે. ___ यशो० उन्मार्गमार्गसंप्रस्थितानां तीव्राध्यवसायानामेव ग्रहणे बाहुल्याभिप्रायेण वा में व्याख्याने दोषाभावाद् । में चन्द्र : ननु सम्प्रदायात्कथमेतत्सिद्धं यदुत "निह्नवानामपि अध्यवसायानुसारेण : में संख्यातादिभेदयुक्तसंसारः" इति । यतो गच्छाचारपाठे 'नूणमणंतो य संसारो' इति भणनेन में तेषामेकान्तेनैव अनन्तसंसारः प्रदर्शित एव । तथा च सम्प्रदायशास्त्रपाठयोः परस्परं विरोध में * इत्यतो गच्छाचारपाठतात्पर्यमाह-उन्मार्गमार्गसम्पस्थितानां = निह्नवादीनां तीव्रा ध्यवसायानामेव = न तु मध्यमजघन्याध्यवसायानामिति एवकारार्थः, ग्रहणे 'दोषाभावात्' में इत्यन्वयः कर्तव्यः । अयं भाव:-"उन्मार्गमार्गसम्प्रस्थितानां नूनं = अवश्यमनन्तः संसारः" इति गच्छाचारपाठे में - उन्मार्गमार्गसम्प्रस्थितपदं “तीव्राध्यवसायवतां उन्मार्गगामिनां" बोधकम् । तथा च 'तीव्राध्यवसायवतां उन्मार्गगामिनां निह्नवयथाछन्दादिरूपाणां नियमेनानन्तः संसारः' इति । में गच्छाचारपाठार्थः, तत्र च न कश्चिद् दोषः, यतो मन्दमध्यमाध्यवसायानामेव नियमेनानन्तसंसारस्याभाव इति वयं प्रतिपादयामः, तीव्राध्यवसायवतां तु तेषां नियमेनानन्तः संसारो युक्त में एवेति । . XXXXXXXXXXXXXXAAAAAAAAAAAAAAAAAAAAKAARRREKXXRAKHARKAKAR) XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXRA #KAKKKAKKKKKAKH છે. મહામહોપાધ્યાય ચોવિજયજી વિરચિત ધર્મપરીક્ષા • થશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત, દક

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154