________________
其其其其其其其其其其其其其其其其其其其其其其其
KAKARRAARAAZAARRRRRRXXLRAKAR RRRRRAXAKRA
છે ઉન્માર્ગપતિતને ઉદ્દેશીને અનંતસંસારનું વિધાન કરાય છે. તો ઉન્માર્ગપતિત એ ઉદેશ્ય છે કે બને. પૂર્વપક્ષ ઉન્માર્ગપતિત તરીકે નિદ્વવોને જ લે છે. એટલે ઉત્તરપક્ષ કહે છે કે તે
"Gभापतित तरी3 निलो ४ सेवा" मावो उद्देश्यना नियि तमे शीशत यो ?) ___ यशो० साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात्, में चन्द्र : ननु गच्छाचारपाठे साधुपदमप्यस्ति, तेन च शाक्यादीनां व्यवच्छेदो भवति, भु में यतो न.ते साधवः, ततश्च निहवा एव गृह्यन्त इत्यत आह-साधुपदेनेत्यादि । अरे मूढ ! । भवतु नाम साधुपदेन शाक्यादिनां निषेधः, तथापि तेन तपागच्छीययथाछन्दादीनां व्यवच्छेदः ।
कथं भवेत् ? यतस्ते तु साधव एव । तथा च निह्नवा इव यथाछन्दादयोऽपि प्रकृतपाठे में उद्देश्या ग्राह्या एवेति ।
ચન્દ્ર ઃ (પૂર્વપક્ષઃ ગચ્છાચારના પાઠમાં “સાધુ” પદ પણ છે. તેના વડે શાક્યો વિગેરેનો વ્યવચ્છેદ થઈ જાય છે. કેમકે તેઓ તો સાધુ નથી કહેવાતા અને એટલે અહીં એ = નિતવો જ લેવાય.)
ગુરુ : સાધુપદથી શાક્યાદિનો વ્યવચ્છેદ થાય એ સાચું, પણ તો ય એનાથી યથાશૃંદાદિનો વ્યવચ્છેદ કરવો શક્ય નથી જ. કેમકે તેઓ તો સાધુ જ ગણાય છે. જે એટલે ઉદ્દેશ્ય તરીકે નિદ્વવોની જેમ યથાવૃંદાદિ પણ લેવા જ પડે.
यशो० गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभवनाविशेषाद् ।
चन्द्र : ननु निह्रवानां सम्यग्दर्शनादिगुणविनाशोऽस्ति, तथा ते तथाविधोत्सूत्रप्ररूपणया अन्येषामपि गुणान् भिन्दन्तीति गुणभेदादिकारणवशात् निह्नवा उन्मार्गपतिताः कथ्यन्ते । , तपागच्छीयास्तु यथाछन्दा न गुणभेदादीन् कुर्वन्तीति न त उन्मार्गपतिताः । तथा च । गच्छाचारपाठे यदुन्मार्गसम्प्रस्थितपदमस्ति, तेनैव यथाछन्दानां व्यवच्छेदो भविष्यतीति । प्रकृतपाठबलान्निह्नवा एव गृह्यन्त इत्यत आह-गुणभेदादिनेव = सम्यग्दर्शनादिविनाशादिना - इव क्रियादि-विपर्यासमूलकदालम्बनप्ररूपणयाऽपि = अकल्पिकगृहीतभक्तादित्यागरूपा, * या मार्गस्थक्रिया, तदादीनां यो विपर्यासः = विपरीतता = अकल्पिकगृहीतभक्तादिभोगादिरूपः, तस्य मूलं = कारणं यत् कदालम्बनं = कुतर्कसिद्धं आलम्बनं, "अकल्पिकस्य । पिण्डोऽज्ञातोञ्छरूपो भवति, ततो विशेषतो ग्राह्यः" इत्यादिरूपं, तत्प्ररूपणयापि = में तन्निरूपणेनापि उन्मार्गभवनाविशेषात् = उन्मार्गोत्पत्तेः समानत्वात् ।। મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૫૯
{XXXAAAAAAAAEXXXXXXXXXXXBALARAKAKKARXKAKKARXXXXXXXXXXXXXXXXXX