Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 74
________________ 其其其其其其其其其其其其其其其其其其其其其其其 KAKARRAARAAZAARRRRRRXXLRAKAR RRRRRAXAKRA છે ઉન્માર્ગપતિતને ઉદ્દેશીને અનંતસંસારનું વિધાન કરાય છે. તો ઉન્માર્ગપતિત એ ઉદેશ્ય છે કે બને. પૂર્વપક્ષ ઉન્માર્ગપતિત તરીકે નિદ્વવોને જ લે છે. એટલે ઉત્તરપક્ષ કહે છે કે તે "Gभापतित तरी3 निलो ४ सेवा" मावो उद्देश्यना नियि तमे शीशत यो ?) ___ यशो० साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात्, में चन्द्र : ननु गच्छाचारपाठे साधुपदमप्यस्ति, तेन च शाक्यादीनां व्यवच्छेदो भवति, भु में यतो न.ते साधवः, ततश्च निहवा एव गृह्यन्त इत्यत आह-साधुपदेनेत्यादि । अरे मूढ ! । भवतु नाम साधुपदेन शाक्यादिनां निषेधः, तथापि तेन तपागच्छीययथाछन्दादीनां व्यवच्छेदः । कथं भवेत् ? यतस्ते तु साधव एव । तथा च निह्नवा इव यथाछन्दादयोऽपि प्रकृतपाठे में उद्देश्या ग्राह्या एवेति । ચન્દ્ર ઃ (પૂર્વપક્ષઃ ગચ્છાચારના પાઠમાં “સાધુ” પદ પણ છે. તેના વડે શાક્યો વિગેરેનો વ્યવચ્છેદ થઈ જાય છે. કેમકે તેઓ તો સાધુ નથી કહેવાતા અને એટલે અહીં એ = નિતવો જ લેવાય.) ગુરુ : સાધુપદથી શાક્યાદિનો વ્યવચ્છેદ થાય એ સાચું, પણ તો ય એનાથી યથાશૃંદાદિનો વ્યવચ્છેદ કરવો શક્ય નથી જ. કેમકે તેઓ તો સાધુ જ ગણાય છે. જે એટલે ઉદ્દેશ્ય તરીકે નિદ્વવોની જેમ યથાવૃંદાદિ પણ લેવા જ પડે. यशो० गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनप्ररूपणयाऽप्युन्मार्गभवनाविशेषाद् । चन्द्र : ननु निह्रवानां सम्यग्दर्शनादिगुणविनाशोऽस्ति, तथा ते तथाविधोत्सूत्रप्ररूपणया अन्येषामपि गुणान् भिन्दन्तीति गुणभेदादिकारणवशात् निह्नवा उन्मार्गपतिताः कथ्यन्ते । , तपागच्छीयास्तु यथाछन्दा न गुणभेदादीन् कुर्वन्तीति न त उन्मार्गपतिताः । तथा च । गच्छाचारपाठे यदुन्मार्गसम्प्रस्थितपदमस्ति, तेनैव यथाछन्दानां व्यवच्छेदो भविष्यतीति । प्रकृतपाठबलान्निह्नवा एव गृह्यन्त इत्यत आह-गुणभेदादिनेव = सम्यग्दर्शनादिविनाशादिना - इव क्रियादि-विपर्यासमूलकदालम्बनप्ररूपणयाऽपि = अकल्पिकगृहीतभक्तादित्यागरूपा, * या मार्गस्थक्रिया, तदादीनां यो विपर्यासः = विपरीतता = अकल्पिकगृहीतभक्तादिभोगादिरूपः, तस्य मूलं = कारणं यत् कदालम्बनं = कुतर्कसिद्धं आलम्बनं, "अकल्पिकस्य । पिण्डोऽज्ञातोञ्छरूपो भवति, ततो विशेषतो ग्राह्यः" इत्यादिरूपं, तत्प्ररूपणयापि = में तन्निरूपणेनापि उन्मार्गभवनाविशेषात् = उन्मार्गोत्पत्तेः समानत्वात् ।। મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૫૯ {XXXAAAAAAAAEXXXXXXXXXXXBALARAKAKKARXKAKKARXXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154