________________
- चन्द्र : एवं यथाछन्दस्य चारित्रे उत्सूत्रप्ररूपणं दर्शयित्वाऽधुना तस्य गतिषु उत्सूत्रप्ररूपणं । में दर्शयति - एगो गाहावई इत्यादि । अयं सक्षेपार्थः - एको गृहस्थः, तस्य त्रयः पुत्राः, ते सर्वेऽपि कृषिकर्मोपजीविनः पित्रा कृषिकार्ये नियोजिताः । तत्रैकः कृषिकर्म आज्ञानुसारेण में करोति । एकोऽटवीं गतो भिन्नभिन्नस्थानेऽटति । एको भुक्त्वा देवकुलादिषु तिष्ठति । कालान्तरेण । तेषां पिता मृतः, तैः सर्वमपि धनादिकं "इदं पितृसम्बन्धि" इति चिन्तयित्वा समभागेन में * विभक्तम् । तेषां पुत्राणां मध्ये यद् धनं एकेन कृषिकार्यकारिणा पुत्रेणोपार्जितम्, तत् = धनं में । सर्वेषां सामान्यं = समानं जातम् । सर्वेषां समानभागमेव धनं सञ्जातमिति ।
एवमस्माकं पिता तीर्थकरः, तत्सम्बन्ध्युपदेशेन सर्वे श्रमणा: कायक्लेशं कुर्वन्ति, वयं शिथिला न कुर्मः । तथापि यद् युष्माभिः कृतं, तत् अस्माकं सामान्यम् । अस्माकमपि में भवच्छोभनाचारफलं भविष्यत्येव, यतोऽस्माकं भवतां च पिता एक एव । यथा यूयं देवलोकं में * सुकुले जन्म वा सिद्धि वा गच्छथ, तथा वयमपि गमिष्याम इति । अत्र द्वे 'वा'पदे में
समुच्चयार्थ इति प्रतिभाति । अक्षरयोजनिका इत्यादि स्पष्टम् ।। 3 एवं च व्यवहारभाष्यगाथाभिरेतन्निर्णीतं यदुत यथाछन्दा अवश्यमुत्सूत्रभाषिणो भवन्ति ।
उत्सूत्राणि तु अनेकप्रकाराणि कस्यचित्कानिचिद्भवन्ति, न त्वैकैकस्य सर्वाण्यपीति * कालीदेवीप्रमुखानां यथाच्छन्दानां उत्सूत्रभाषित्वं सिद्धम्, तेषां चैकावतारित्वं सिद्धमेवेति में 'उत्सूत्रभाषिणामवश्यमनन्तसंसार' इति नियमः परास्तः ।
एवं तपागच्छीयस्योत्सूत्रप्ररूपकस्यापि अध्यवसायानुसारेणानन्तसंसारित्वं, दिगम्बरादीनाञ्चा* ध्यवसायानुसारेण संख्यातसंसारित्वमपि सम्भवत्येवेति ।
ચન્દ્રઃ તે યથાણંદ ગતિઓને વિશે આ પ્રમાણે પ્રરૂપણાને કરે છે
“એક ગૃહસ્થ હતો. તેના ત્રણ પુત્રો હતા. તે બધા જ ખેતીના આધારે જીવતા હતા. પિતાએ બધાને ખેતીમાં જોડ્યા. તેમાં એક પુત્ર પિતાની આજ્ઞા પ્રમાણે ખેતી કરે છે છે. એક પુત્ર જંગલ જઈ આમતેમ ભટકે છે. એક ખાઈ-પીને દેવકુલાદિમાં (ગામ જ બહાર મંદિરાદિ જેવું સ્થાન હોય, તેમાં) પડ્યો રહે છે.
કેટલાક કાળ બાદ તેમના પિતા મરી ગયા, તેઓએ બધી જ ધનાદિ વસ્તુઓ આ પિતાસંબંધી છે” એમ વિચારી સરખાભાગે વહેંચી લીધી. તેમાં એકે જે ઉપાર્જિત ન કર્યું, એ બધાને સામાન્ય થયું. અર્થાત્ આ બધું મેળવેલું તો મહેનત કરનારા એક જ પુત્રે ! છતાં એ બધાયને પ્રાપ્ત થયું. મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • યશેખરી ટીકા + ગુજરાતી વિવેચન સહિત ૫૪
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXARARAXXXXXRARRRRRRRRRRRRRRRRRXXREE