________________
00000004 धर्मपरीक्षा
એટલે એની ગોચરી જ્ઞાત-અજ્ઞાત બે પ્રકારની સંભવિત છે. જ્યારે અકલ્પિકની ગોચરી પ્રાયઃ અજ્ઞાત જ હોય. માટે એની ગોચરી વાપરવી વધુ સારી છે.
આ બધું યથાછંદ બોલે છે.)
शो कपि अति विशिष्य विवृणोति । किं वत्ति, किंवत् केन प्रकारेणाकल्पिकेन = अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यं = अपरिभोक्तव्यं भवति ? को वा कल्पिकेन, अत्र गाथायां सप्तमी तृतीयार्थे, गृहीते गुणो भवति ? नैव कश्चिद्, उभयत्रापि शुद्ध्यविशेषात् ।।७।।
चन्द्र : चतुर्विंशतितममुत्सूत्रपदमेव विशेषतो विवृणोति किंवत् इत्यादि । स्पष्टम् । ननु गाथायान्तु 'कल्पिके' इति सप्तमी विभक्तिरस्ति, भवद्भिरस्तु कल्पिकेन इति तृतीया प्ररूपिता, तन्न युक्तमित्यत आह- अत्र गाथायां स्पष्टम् ।
ચન્દ્ર ઃ ચોવીશમું અકલ્પિક ઉત્સૂત્રપદ જ વિશેષથી વર્ણવે છે કે ક્યા પ્રકારે = झ्या કારણસર અગીતાર્થે ગ્રહણ કરેલ પ્રાસુક અજ્ઞાતોગ્ય પણ અપરિભોગ્ય બને ? કલ્પિક વડે ગ્રહણ કરાયેલા પિંડમાં કયો ગુણ = વિશેષતા છે ? કોઈ જ નથી. કેમકે બે ય પિંડમાં શુદ્ધિ અવિશેષ = સમાન सरजी छे.
=
यशो० (२४) संभोएत्ति व्याचष्टे - पंचमहव्वयधारित्ति, पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते ? यदेके सांभोगिका अपरे चासांभोगिकाः क्रियन्ते इति । इत्येवमुपदर्शित-प्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणे = चरणविषये वितथवादी । अंत उर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि ॥ ८ ॥
चन्द्र : (२४) पञ्चमहाव्रतधारिणः इत्यादि । अयं भावः - योऽयं साम्भोगिकासाम्भोगिकविभागः, स न योग्यः, तत्र यैः साधुभिः सहैकत्रभोजनादिकं कर्तुं कल्पते ते साम्भोगिकाः, यैस्तु समं न कल्पते तेऽसाम्भोगिकाः । एष च भेदो न युक्तियुक्तः, यतो ये पञ्चमहाव्रतधारिणः संविग्नाः, ते सर्वेऽपि परस्परं समाना एव, तत्किमर्थं "कैश्चित्सह भोजनादिकं क्रियते, अपरैस्तु सह न" इति नियम: ? इति ।
अनालोचितगुणदोषः = प्रतिपादितेषु पञ्चविंशतिपदेषु उपलक्षणात् अन्येष्वपि चारित्रसम्बन्धिषु पदेषु न आलोचिताः सम्यगागमपरिज्ञानाभावात् न विचारिता गुणा
=
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૫૨