________________
LREALE
बमपरीक्षाDODARAODODDDDDDDDDDDD0000000000000000000000000mm तत्र स्थितेन शुभं मनः प्रवर्तितव्यं, तच्च स्वायत्तमिति ।
में चन्द्र : (१६) निर्ग्रन्थीनामित्यादि स्पष्टम् । ननु निर्ग्रन्थ्युपाश्रये यदि स्थीयेत, तहि । साधूनां निर्ग्रन्थीमुखदर्शनादितोऽशुभभावाः समुत्पद्येरन्, तस्मात्तत्रावस्थानं न युक्तमित्यत आह में यत्र तत्रेत्यादि । मनो हि स्वाधीनमस्ति, ततः साध्व्युपाश्रयेऽपि तत् शुभपरिणामान्वितमेव * भविष्यति । यथा हि स्वामी सेवकं स्वेच्छानुसारेण शुभेऽशुभे वा कार्ये योजयति, तथैव में मुनिः स्वाधीनं मनः स्वेच्छानुसारेण शुभेऽशुभे वा योजयितुं समर्थ एव । अशुभे में योजयितुमिच्छन्स साधूपाश्रयेऽपि मलिनभाववान् भवेत्, शुभे च योजयितुमिच्छन्स स्थूलभद्र में * इव वेश्यागृहेऽपि शुभपरिणामवान् भवेत्, किमुत साध्व्युपाश्रय इति । * यन्द्र : (१६) साध्वीन उपाश्रयमा २३वामा, वामi, गोयरी वा५२वाम કશું દોષ છે? સાધુએ તો ગમે ત્યાં રહીને ય મન શુભ પ્રવર્તાવવાનું છે. અને એ મન કે છે તો એને સ્વાધીન જ છે. પછી ભલેને એ સાધ્વીના ઉપાશ્રયમાં રહે !
यशो० (१७) तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते तदा *परतोऽपि तत्र स्थेयमिति ।।५।।
RRRRRRRRRRRRRRRRREF
TARAKRKERARRRRRRRRRRRXXXXXXXXXXXXXBARRRRRRRRRRRRRRR
KARXXXXXXXXXXXXXXXXXE
चन्द्र : (१७) तथा मासकल्पस्य = वर्षाभिन्ने अष्टमासात्मके शेषकाले अष्टसु स्थानेषु । एकैकमासावस्थानरूपस्य शास्त्रीयचारस्य प्रतिषेधः तेन = यथाछन्देन क्रियते । तदवचनमेवाह
यदि दोषो = मासकल्पे पूर्णेऽपि यदि तत्स्थानेऽधिककालं निवासेऽपि ममत्वादिरूपो दोषो । ॐ न विद्यते, तर्हि परतोऽपि = मासे पूर्णेऽपि तत्र = यत्र एकं मासं यावत् निवासः कृतः, * तत्र ।
यन्द्र : (१७) यथा ! भासयन निषे५ ४२ता डोय छे. | (ચોમાસા સિવાયના આઠ મહિનામાં આઠસ્થાનોમાં એક એક મહિનો રહેવા રૂપ ૩ ક શાસ્ત્રીય આચાર એટલે જ માસકલ્પ)
તે બોલે છે કે જો એક સ્થાને મહિનો રહ્યા બાદ વધારે રહેવામાં કોઈ દોષ ન જ હોય, તો પછી એક મહિના પછી પણ ત્યાં વધુ રહી શકાય.
यशो० (१८) चारेत्ति, चारश्च चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्ट्यभावे से
મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત
૪૦.
में