________________
ધમપીમા
क्रियतां, किं द्वयोः परिग्रहेण ? एकेनैवान्यकार्यनिष्पत्तेः । भणितं च- 'यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्' आचाराङ्ग इति ।
चन्द्र : (३) सर्वेऽपि साधवः पात्रकं मात्रकं चेति गोचर्युपयोगि पात्रद्वयं धारयन्ति, तत्र द्वाभ्यामन्यतरदेव धार्यताम् । किं द्वाभ्यां प्रयोजनम् ? एकेनैव = पात्रकेण मात्रकेणैव वा अन्यकार्यनिष्पतेः = मात्रकस्य पात्रकस्य वा यत्कार्यं गुर्वादिप्रायोग्यवस्त्वानयनादिकं, तत्सम्भवात् । न चैतच्छास्त्रबाधितम् । यतः शास्त्रेऽप्युक्तम् "यो भिक्षुस्तरुणो" इत्यादि ।
ચન્દ્ર : (પૂર્વકાળના સાધુઓ પાત્રક અને માત્રક એમ બે પાત્રા રાખતા હતાં. યથાછંદ કહે છે કે) જે પાત્ર છે, તે જ માત્રક કરાઓ. અથવા તો માત્રક પાત્ર કરાઓ. બેના સ્વીકાર વડે શું કામ છે ? કેમકે એકના દ્વારા જ બીજાના કાર્યની પણ સિદ્ધિ થઈ જશે. આચારાંગસૂત્રમાં કહ્યું છે કે “જે સાધુ યુવાન, બળવાન હોય તે એક પાત્રને श्रहा रे."
यशो० (४) तथा पट्टएत्ति, य एव चोलपट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां, किं पृथगुत्तरपट्टग्रहेण ?
चन्द्र : (४) दिवसे परिधीयमानश्चोलपट्टक एवं संस्तारकस्योपरि आस्तीर्यताम् । किं पृथगुत्तरपट्टकेनेति भावः ।
ચન્દ્ર : (૪) દિવસે જે ચોલપટ્ટો પહેરીએ, એ જ રાત્રે સંથારાની ઉપર પાથરી हेवानी. हा उत्तरपट्टानुं शुं आम छे ?
यशो० (५) तथा पडलाई चोलत्ति, पटलानि किमिति पृथग् ध्रियन्ते ? चोलपट्टक एव भिक्षार्थं हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने निवेश्यताम् ।
चन्द्र : (५) पटलानि किं पृथग् = चोलपट्टकादतिरिक्तानि गृह्यन्ते ? ननु भिक्षार्थं निर्गच्छता 'झोली' इति अपरनामकस्य पात्रबन्धनस्योपरि पटलानि स्थाप्यन्ते, पटलाभावे हि पात्रबन्धनान्तर्वर्तिनि पात्र सचित्तरजःप्रवेशो भवेत् । तस्मादवश्यं पटलानि धारणीयानि । किञ्च वाय्वादिना लिङ्गोत्तेजनायां सत्यां शासनहीलनानिवारणाय पटलैः लिङ्गावरणं क्रियते इति तदर्थमपि पटलानि थ्रियन्त एवेत्यत आह- चोलपट्टक एव भिक्षार्थं इत्यादि सुगमम् । तथा च चोलपट्टकैनैव पटलकार्यसम्पादनात् पटलानि निरर्थकान्येवेति ।
મહામહોપાધ્યાય ચશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત કહ