Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
११२
* धर्मपशक्षाDOOOOOOOOOOO OOOOODattooOOrdastDOORatootootood touccess ॐ ९८. नियतोत्सूत्रवतः पार्श्वस्थादेरपि अनन्तसंसारनियम एव, एवं निह्नवस्यापि बोध्यम् १०५ १९९. प्रश्न:-असंख्यकालस्थितिकस्य कर्मणोऽनन्तसंसारकारणत्वं कथं ?
१०६ ११००. उत्तरः-अनुबन्धादनन्तसंसारः, न तु बन्धमात्रात्
१०१. पापप्रकृतीनां उत्तरोत्तरवृद्धिः, बध्यमानप्रकृतिषु तज्जननशक्तिर्वा अनुबन्धः ॐ १०२. ग्रन्थिभेदात्प्रागपि अनन्तसंसारस्य कारणं अशुभानुबन्ध एव * १०३. प्राप्तसम्यग्दर्शनानामपि प्रतिपातेन अशुभानुबन्धादेवानन्तसंसारः
१०४. उपदेशपदपाठः * १०५. पापालोचनाप्रतिक्रमणवतां पापानुबन्धविच्छेदान्नानन्तसंसारः १०६. अनन्तभववेद्य निरुपक्रमणीये पापकर्मबन्धे सति तन्निःशेषतां यावत्प्रायश्चित्तस्वीकार
एव न स्यात् १०७. नियतोपक्रमणीये पापकर्मबन्धे सति इह जन्मनि जन्मान्तरे वा प्रायश्चित्तप्रतिपत्तिः में स्यात् १०८. जमालिशिष्यादीनां भगवत्समीपमुपागतानां तद्भव एवोत्सूत्रभाषणप्रायश्चित्त
प्रतिपत्तिः, कालीप्रभृतीनां च भवान्तरे * १०९. ज्ञाताधर्मकथाङ्गपाठः ११०. सर्वाऽपि प्रव्रज्या भवान्तरकृतानां पापकर्मणां प्रायश्चित्तम् १११. 'भवान्तरे प्रायश्चित्तप्रतिपत्तिर्न' इति पूर्वपक्षो मिथ्या * ११२. प्रश्न:-पूर्वभवीयपापाज्ञानात् कथं तदालोचनादिकम् ? ११३. उत्तरः-एतद्भवीयपापानामपि विस्मृतानां सामान्यज्ञानेनालोचनादिकमिव पूर्वभवीयपापानामपि : बोध्यम्
१२१ * ११४. पूर्वभवीयानामपि पापानां निन्दागर्हादिकमस्ति, तत्र च चतुःशरणप्रकीर्णकपाठः १२२
११५. पञ्चसूत्रेऽपि एतादृशः पाठः ३ ११६. पञ्चसूत्रपाठः
११७. तद्व्याख्या १११८. प्रश्न:-पूर्वभवीयस्योत्सूत्रभाषणस्यालोचनादिकं न भवति, हिंसादीनामेव भवति,
तत्र च पाठः
MAKERERRRRRRRRRRRRRRRRRKKKKKKRAREXXXXXXXKAKKHEHRKAKKKRIKitKanwar worpho is ... -30
我家孩其球球球球球双双双双双双爱双双双双双双双球赛这家买球球球赛球球球球球球球赛决赛双双双双双头双双双双双双双双冠这次买这双
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૧૩.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 154