Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 13
________________ ७५ परीक्षाDOOOOOOOOOOOOOOOOOOOOOOOOOOcccccccccxccccccccccxcccccroat ७४. प्रश्न:-उत्सूत्रभाषणजन्यमनन्तसंसारार्जनं प्रति नियतोत्सूत्रमेव कारणम् इति न व्यभिचारः७५ ७५. उत्तरः-एतादृशकार्यकारणभावप्रतिपादकशास्त्रपाठाभाव: ७६. 'नियतानियतभेदं विनैव उत्सूत्रप्ररूपणामात्रस्योत्सूत्रप्ररूपणाजन्यसंसारं प्रति कारणत्वं' इति शास्त्रम् । ७७. प्रश्न:-यत्रानन्तसंसारः, तत्रोत्सूत्रप्ररूपणं नियतमेवेति कल्प्यते ७८. उत्तरः-एवं सति यथाछन्द अनन्तसंसारी न स्यात्, नियतोत्सूत्रभाषणाभावात् ७९. 'यथाछन्दानामपि अनन्तसंसारित्वसम्भवः' इत्यत्र भाष्यपाठः ८०. प्रश्न:-यथाछन्दस्य यस्यानन्तसंसारः, स क्लिष्टभावादेव, न तु अनियतोत्सूत्रादिति ८१. उत्तरः-अनन्तसंसारस्यानियतहेतुकत्वापत्तिः ८२. अनियतहेतुकत्वं अहेतुकत्वं नाम ८३. अनन्तसंसारस्य कारणं तीव्र अध्यवसाय एव, स च केवलिगम्यः... ८४. संग्रहनयमतम् १८५. व्यवहारनयमतम् ८६. तीव्राध्यवसायेन सहकृता तत्पूर्विका वा पापक्रियाऽनन्तसंसारहेतु इति व्यवहारः । * ८७. स तीव्राध्यवसायस्तपागच्छीयस्यापि सम्भवति, अनाभोगेनाऽपि शासनमालिन्यप्रवृत्तिः महामिथ्यात्वकारणं *८८. अष्टकप्रकरणपाठः * ८९. यथाछन्दस्याऽपि शासनमालिन्यप्रवृत्तिरस्ति * ९०. अनाभोगेनाऽपि विषयविशेषद्रोहो विषमविपाकहेतुः ९१. अनियतोत्सूत्रभाषणं सुतरां विषमविपाकहेतुः, निःशंकताऽभिव्यञ्जकत्वात् * ९२. अनाभोगेनाऽपि उत्सूत्रभाषिणां अप्रज्ञापनीयानां अतिसंक्लेशो दुर्वार एव * ९३. अप्रज्ञापनीयानां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात् ९४. अष्टकप्रकरणपाठः ९५. पार्श्वस्थादीनां संविग्ननिन्दास्वरूपं नियतोत्सूत्रमपि अस्त्येव * ९६. आचाराङ्गपाठः . * ९७. आवश्यकनियुक्तिपाठः ※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 英英辞英英英英英英英英英英英英英英英英英英英英英英※残XXXXXXXXXX英英英英英英英英英図 क મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • યજોખરીયા ટીકા + વિવેચન સહિત ૧૨

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 154