Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 11
________________ 強い寒寒寒寒寒城英英英英英英英英英英英英英英英英英英英英英英英然英英英※※※※※※英英演英英英英英英英英英英英英英英演当然※※脚※※※※ धमपरीक्षा acccccc0000cccccccccccccccccccccccccccccccxccccccdog, २५. प्रश्न:-तपागच्छीयस्य तपागच्छोच्छेदाभिप्रायाभावात् न तदुत्सूत्रभाषणं अनन्तसंसारहेतुः३० २६. उत्तरः-तपागच्छबहिर्वर्तिनामपि सरलपरिणामो दृश्यते, तपागच्छीयस्यापि आभोगत उत्सूत्रभाषणं सम्भवति * २७. प्रश्न:-यथाछन्द उत्सूत्रभाषी भवत्येव इति नियमो नास्ति २८. उत्तरः-यथाछन्दस्योत्सूत्रभाषित्वनियमप्रतिपादकं व्यवहारभाष्यवचनम् २९. यथाछन्दस्य विविधानि उत्सूत्राणि ३०. 'मुखवस्त्रिकैव पात्रकेसरिका क्रियताम्' इति उत्सूत्रं ३१. 'रजोहरणस्यैकैव निषद्या भवतु, न तु द्वे' इति उत्सूत्रं ३२. 'पात्रमेव मात्रकं, मात्रकमेव वा पात्रं भवतु, न तु द्वे धारणीये' इति उत्सूत्रम् ३३. 'चोलपट्टक एवोत्तरपट्टकः क्रियतां' इति उत्सूत्रं ३४. 'चोलपट्टक एव पटलानि क्रियतां' इति उत्सूत्रं * ३५. 'रजोहरणस्य दशा क्षौमिकाः क्रियन्ताम्, न तूर्णमय्य' इति उत्सूत्रं ३६. प्रतिलेखनविधिविषयकमुत्सूत्रं ३७. नखा दन्तैश्छेत्त्व्याः , न तु नखरदनिकया इति उत्सूत्रं * ३८. 'पात्रं न लेपनीयं' इति उत्सूत्रं ३९. 'वनस्पतिप्रतिष्ठितं डगलकादि दूरीकर्तव्यं' इति उत्सूत्रं ४०. 'उपरि अनावृतेऽपि स्थाने प्रमार्जनं कर्त्तव्यं' इति उत्सूत्रं * ४१. युक्तिसंगतं भासमानं उत्सूत्रं अनुपाति, विपरीतं चाननुपाति ४२. गीतार्थापेक्षया सर्वाण्यपि उत्सूत्राणि अननुपातिन्येव, अगीतार्थापेक्षया विपरीतान्येव * ४३. 'शय्यातरपिण्डे न दोषः, प्रत्युत लाभः' इति उत्सूत्रं * ४४. 'पर्यङ्गादिपरिभोगे न दोषः' इति उत्सूत्रं * ४५. 'गृहस्थगृहे उपवेशनादिकरणे न दोषः' इति उत्सूत्रं ४६. 'गृहस्थभाजने भोजनं कर्त्तव्यमेव, न दोषः' इति उत्सूत्रं * ४७. 'निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ न दोषः' इति उत्सूत्रं ४८. 'मासकल्पस्यावश्यकता नास्ति' इति उत्सूत्रं * ४९. 'चातुर्मासकमध्येऽपि विहारकरणे न दोष' इति उत्सूत्रं 其买买买买买其实我我我我我我我我我我双双双双双双双双双双琪琪琪琪琪琪赛赛双双双双双双双双双双双双双双双双双戏来买买买买买买买买 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા : ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૧૦

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 154