________________
में भवति, तद् गुरुपरिपाटीशुद्धमेव भवति । न हि पूर्वाचार्याः तर्कागमविरूद्धं किञ्चिदपि । से प्रतिपादयन्ति । ततश्च द्वयोर्मध्यादेकमेव विशेषणं अनोपादातुं युक्तम् । विशेषणद्वयं तु नोपयोगि से * इति चेत् ?, उच्यते, ____ कलिकालसर्वज्ञकल्पा महोपाध्याया विशेषणद्वयोपादानेनैतद् ज्ञापयन्ति यदुत 'आगम
तर्काभ्यामविरूद्धं दृश्यमानमपि यद् गुरुपरिपाटीशुद्धं न भवति, न तत् वक्तुं युक्तम् ।' यथा t * - नमोऽस्तुवर्धमानस्तुतिपर्यन्तमेव प्रतिक्रमणमागमतर्काभ्यामविरूद्धं, किन्तु गुरुपरिपाटीशुद्धं में #तु प्रतिक्रमणं सम्प्रति लघुशान्तिस्तवपर्यन्तं दृश्यते, ततश्च 'प्रतिक्रमणं नमोऽस्तुवर्धमानस्तुति* पर्यन्तमेव करणीयं, न त्वधिकं' इत्यादि वक्तुं न युज्यते इति । र एवं गुरुपरिपाटीविशुद्धमपि दृश्यमानं यत् आगमतर्काभ्यां विरूद्धं भवति, तदपि न में में वक्तव्यं, न चैवादरणीयम् ।
यद्यपि यद् भावगुरुपरिपाटीशुद्धं भवति, तत् कदापि आगमतर्काभ्यां विरुद्धं न भवति । से * तथापि द्रव्यगुरुपरिपाटीशुद्धमपि व्यवहारतो गुरुपरिपाटीशुद्धं उच्यते, तत्तु आगमतर्काभ्यां में
विरुद्धं सम्भवतीति तन्नादरणीयमिति भावः । ____ अत्र बहु वक्तव्यं, किन्तु विस्तरभयान्नोच्यते । केवलमयमत्र परमार्थः - यत्र अनुबन्धतो में में बहूनां राग-द्वेषहानिर्भवति, तत्किमपि वस्तु गुरुपरिपाटीशुद्धं आगमतर्काविरूद्धं च गण्यते । * यत्र चानुबन्धतो बहूनां रागद्वेषवृद्धिर्भवति, तत् किमपि वस्तु गुरुपरिपाटीशुद्धं आगमतर्काभ्याम-* के विरूद्धं वा नैव गण्यते । गीतार्थशरणं स्वीकृत्यैवास्य परमार्थो बोध्य इति हितोपदेशः । ___ इत्थं चात्र ग्रन्थे आगमतर्काभ्यामविरुद्धं = आगमश्रुतव्यवहारानुसारि युक्त्यनुसारि च । में गुरुपरिपाटीविशुद्धं = जीतव्यवहारानुसारि च तत्त्वं वक्ष्यत इति ।
यन्द्र० : प्रश्न : 1२नी परीक्षा विपिने तमे शो ? उत्तर : सा ધર્મપરીક્ષાવિધિ ગ્રન્થ ગુરુપરિપાટિથી શુદ્ધ છે. એટલે કે અવિચ્છિન્ન એવી જે પૂર્વાચાર્યોની # ૨ પરંપરા છે, તેમના વચનોને અનુસારે જ આ ગ્રન્થ રચાયેલો છે. અને માટે જ આ જ ગ્રન્થ પવિત્ર છે. વળી આ ધર્મપરીક્ષાવિધિ જિનાગમો અને તર્ક વડે અવિરૂદ્ધ છે. તે એટલે કે આ ગ્રન્થમાં કહેવામાં આવનારી ધર્મપરીક્ષાવિધિ જિનાગમોથી પણ બાધિત થતા નથી કે તર્કથી પણ બાધિત થતા નથી. અર્થાતુ આ ધર્મપરીક્ષાવિધિ ૨ જિનાગમાનુસારી અને તર્કનુસારી છે.
英英英英英英英英英英英英英英英英淡英英英英英英英英英※※英英英英英
XXXXXXXXXXXX英英英英英英英英英英英英英英英英英英英英英英英英英英英英、英英英英英英英英英英英英英英英英英英英英英英
英英英英英試英英英英英英英英英英英英英英英英英英※英英英英英演
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૮