Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 23
________________ में भवति, तद् गुरुपरिपाटीशुद्धमेव भवति । न हि पूर्वाचार्याः तर्कागमविरूद्धं किञ्चिदपि । से प्रतिपादयन्ति । ततश्च द्वयोर्मध्यादेकमेव विशेषणं अनोपादातुं युक्तम् । विशेषणद्वयं तु नोपयोगि से * इति चेत् ?, उच्यते, ____ कलिकालसर्वज्ञकल्पा महोपाध्याया विशेषणद्वयोपादानेनैतद् ज्ञापयन्ति यदुत 'आगम तर्काभ्यामविरूद्धं दृश्यमानमपि यद् गुरुपरिपाटीशुद्धं न भवति, न तत् वक्तुं युक्तम् ।' यथा t * - नमोऽस्तुवर्धमानस्तुतिपर्यन्तमेव प्रतिक्रमणमागमतर्काभ्यामविरूद्धं, किन्तु गुरुपरिपाटीशुद्धं में #तु प्रतिक्रमणं सम्प्रति लघुशान्तिस्तवपर्यन्तं दृश्यते, ततश्च 'प्रतिक्रमणं नमोऽस्तुवर्धमानस्तुति* पर्यन्तमेव करणीयं, न त्वधिकं' इत्यादि वक्तुं न युज्यते इति । र एवं गुरुपरिपाटीविशुद्धमपि दृश्यमानं यत् आगमतर्काभ्यां विरूद्धं भवति, तदपि न में में वक्तव्यं, न चैवादरणीयम् । यद्यपि यद् भावगुरुपरिपाटीशुद्धं भवति, तत् कदापि आगमतर्काभ्यां विरुद्धं न भवति । से * तथापि द्रव्यगुरुपरिपाटीशुद्धमपि व्यवहारतो गुरुपरिपाटीशुद्धं उच्यते, तत्तु आगमतर्काभ्यां में विरुद्धं सम्भवतीति तन्नादरणीयमिति भावः । ____ अत्र बहु वक्तव्यं, किन्तु विस्तरभयान्नोच्यते । केवलमयमत्र परमार्थः - यत्र अनुबन्धतो में में बहूनां राग-द्वेषहानिर्भवति, तत्किमपि वस्तु गुरुपरिपाटीशुद्धं आगमतर्काविरूद्धं च गण्यते । * यत्र चानुबन्धतो बहूनां रागद्वेषवृद्धिर्भवति, तत् किमपि वस्तु गुरुपरिपाटीशुद्धं आगमतर्काभ्याम-* के विरूद्धं वा नैव गण्यते । गीतार्थशरणं स्वीकृत्यैवास्य परमार्थो बोध्य इति हितोपदेशः । ___ इत्थं चात्र ग्रन्थे आगमतर्काभ्यामविरुद्धं = आगमश्रुतव्यवहारानुसारि युक्त्यनुसारि च । में गुरुपरिपाटीविशुद्धं = जीतव्यवहारानुसारि च तत्त्वं वक्ष्यत इति । यन्द्र० : प्रश्न : 1२नी परीक्षा विपिने तमे शो ? उत्तर : सा ધર્મપરીક્ષાવિધિ ગ્રન્થ ગુરુપરિપાટિથી શુદ્ધ છે. એટલે કે અવિચ્છિન્ન એવી જે પૂર્વાચાર્યોની # ૨ પરંપરા છે, તેમના વચનોને અનુસારે જ આ ગ્રન્થ રચાયેલો છે. અને માટે જ આ જ ગ્રન્થ પવિત્ર છે. વળી આ ધર્મપરીક્ષાવિધિ જિનાગમો અને તર્ક વડે અવિરૂદ્ધ છે. તે એટલે કે આ ગ્રન્થમાં કહેવામાં આવનારી ધર્મપરીક્ષાવિધિ જિનાગમોથી પણ બાધિત થતા નથી કે તર્કથી પણ બાધિત થતા નથી. અર્થાતુ આ ધર્મપરીક્ષાવિધિ ૨ જિનાગમાનુસારી અને તર્કનુસારી છે. 英英英英英英英英英英英英英英英英淡英英英英英英英英英※※英英英英英 XXXXXXXXXXXX英英英英英英英英英英英英英英英英英英英英英英英英英英英英、英英英英英英英英英英英英英英英英英英英英英英 英英英英英試英英英英英英英英英英英英英英英英英英※英英英英英演 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૮

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154