Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 35
________________ सूत्रोत्तीर्णां ब्रूवन्ति - इति गाथार्थः । ચન્દ્રઃ તે કારણથી સમાન એવા પણ દોષમાં પક્ષપાતના લીધે જે વિશેષ કથન જ થાય છે. તે નિશ્રિત = રાગયુક્ત છે. માટે મધ્યસ્થી તે કથનને ઉત્સુત્ર કહે છે. તે XXXXXXXXXXXXxxxxxxxxxxxx XXXXXXXXXXX यशो० तुल्ले वित्ति । तेन मध्यस्थस्य कुलादिपक्षपाताभावेन, तुल्येऽपि उत्सूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः 'स्वपक्षपतितस्य यथाछन्दस्याप्यपरमार्गाश्रयणाभावान तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्'इति, सा=विशेषोक्तिः निश्रिता पक्षपातगर्भा, इति तां सूत्रोत्तीर्णा= आगमबाधितां. ब्रुवते मध्यस्थाः ।।४।। चन्द्र० : कुलादिपक्षपाताभावेनेति । मध्यस्थाः किमर्थं निश्रितां विशेषोक्तिं सूत्रोत्तीर्णां है प्रतिपादयन्ति ? इत्यत्र कारणं वक्तव्यम् । तत्कारणप्रदर्शनार्थं एव गाथायां 'तेन' इति पदं में गृहीतम् । यतो मध्यस्थस्य कुलादिपक्षपाताभावो भवति, तेन कारणेन मध्यस्था निश्रितां में विशेषोक्तिं सूत्रोत्तीर्णां ब्रूवन्तीति भावः । ___ पक्षविशेषेण = निजकुलगणवर्तिनि उत्सूत्रभाषकेऽपि पक्षपातकरणेन । स्वपक्षपतितस्य = तपागच्छान्तर्वर्तिनः यथाछन्दस्य = वक्ष्यमाणलक्षणस्य अवन्दनीयसाधोः अपरमार्गाश्रयणाभावात् = दिगम्बरपुनमियागच्छादिरूपो यस्तपागच्छभिन्नो मोक्षमार्गरूपेण व्यवहीयमाणो धर्मः, तन्निश्रावर्तित्वाभावात् न तथाविधदोषः = जिनशासनविच्छेदाभिप्रायप्रयुक्तोऽनन्तसंसारित्वादिरूपो दोषः, स्वल्पस्तु दोषस्तैः कदाग्रहिभिरपि प्रतिपाद्यत * एवेति । ___परपक्षपतितस्य = दिगम्बरादिसम्प्रदायान्तर्वर्तिनः उन्मार्गाश्रयणात् = तपागच्छभिन्नाः सर्वेऽपि गच्छा उन्मार्गरूपा एव, ततश्च तदन्तर्वर्ती कोऽपि जीव उन्मार्गाश्रयकारीति कृत्वा नियमेन = एकान्तेन अनन्तसंसारित्वम् । पक्षपातगर्भा इति = यतः सा विशेषोक्तिः पक्षपातगर्भा, तस्मात्कारणात् । 'इति पदं अत्र कारणप्रतिपादकम् । ચન્દ્રઃ મધ્યસ્થને તો કુલાદિનો પક્ષપાત હોતો જ નથી. અને માટે જ પોતાના #MARRERAKAKKAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX HHAKE XKAKARXXXXXXXXXXX મહામહોપાધ્યાય યશોવિયાજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત કે ૨૦

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154