________________
सूत्रोत्तीर्णां ब्रूवन्ति - इति गाथार्थः ।
ચન્દ્રઃ તે કારણથી સમાન એવા પણ દોષમાં પક્ષપાતના લીધે જે વિશેષ કથન જ થાય છે. તે નિશ્રિત = રાગયુક્ત છે. માટે મધ્યસ્થી તે કથનને ઉત્સુત્ર કહે છે. તે
XXXXXXXXXXXXxxxxxxxxxxxx
XXXXXXXXXXX
यशो० तुल्ले वित्ति । तेन मध्यस्थस्य कुलादिपक्षपाताभावेन, तुल्येऽपि उत्सूत्रभाषणादिके दोषे सति पक्षविशेषेण या विशेषोक्तिः 'स्वपक्षपतितस्य यथाछन्दस्याप्यपरमार्गाश्रयणाभावान तथाविधदोषः, परपक्षपतितस्य तून्मार्गाश्रयणानियमेनानन्तसंसारित्वम्'इति, सा=विशेषोक्तिः निश्रिता पक्षपातगर्भा, इति तां सूत्रोत्तीर्णा= आगमबाधितां. ब्रुवते मध्यस्थाः ।।४।।
चन्द्र० : कुलादिपक्षपाताभावेनेति । मध्यस्थाः किमर्थं निश्रितां विशेषोक्तिं सूत्रोत्तीर्णां है प्रतिपादयन्ति ? इत्यत्र कारणं वक्तव्यम् । तत्कारणप्रदर्शनार्थं एव गाथायां 'तेन' इति पदं में गृहीतम् । यतो मध्यस्थस्य कुलादिपक्षपाताभावो भवति, तेन कारणेन मध्यस्था निश्रितां में विशेषोक्तिं सूत्रोत्तीर्णां ब्रूवन्तीति भावः । ___ पक्षविशेषेण = निजकुलगणवर्तिनि उत्सूत्रभाषकेऽपि पक्षपातकरणेन ।
स्वपक्षपतितस्य = तपागच्छान्तर्वर्तिनः यथाछन्दस्य = वक्ष्यमाणलक्षणस्य अवन्दनीयसाधोः अपरमार्गाश्रयणाभावात् = दिगम्बरपुनमियागच्छादिरूपो यस्तपागच्छभिन्नो मोक्षमार्गरूपेण व्यवहीयमाणो धर्मः, तन्निश्रावर्तित्वाभावात् न तथाविधदोषः = जिनशासनविच्छेदाभिप्रायप्रयुक्तोऽनन्तसंसारित्वादिरूपो दोषः, स्वल्पस्तु दोषस्तैः कदाग्रहिभिरपि प्रतिपाद्यत * एवेति । ___परपक्षपतितस्य = दिगम्बरादिसम्प्रदायान्तर्वर्तिनः उन्मार्गाश्रयणात् = तपागच्छभिन्नाः सर्वेऽपि गच्छा उन्मार्गरूपा एव, ततश्च तदन्तर्वर्ती कोऽपि जीव उन्मार्गाश्रयकारीति कृत्वा नियमेन = एकान्तेन अनन्तसंसारित्वम् ।
पक्षपातगर्भा इति = यतः सा विशेषोक्तिः पक्षपातगर्भा, तस्मात्कारणात् । 'इति पदं अत्र कारणप्रतिपादकम् । ચન્દ્રઃ મધ્યસ્થને તો કુલાદિનો પક્ષપાત હોતો જ નથી. અને માટે જ પોતાના
#MARRERAKAKKAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
HHAKE XKAKARXXXXXXXXXXX
મહામહોપાધ્યાય યશોવિયાજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત કે ૨૦