Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
KAXXXXXXXXXXXXXXXXXXXXXATERRRRRRRRRRRRRXXXXXXXXXXXXXXXXXXRE
अहछंदस्स परूवण उस्सुत्ता दुविह होइ णायव्वा । चरणेसु गइंसु जा तत्थ चरणे इमा होइ ।।१।। पडिलेहणि मुहपोत्तिय रयहरण निसिज्ज पायमत्तए पट्टे । पडलाइ चोल उण्णादसिआ पडिलेहणापोत्तं ।।२।। दंतच्छिन्नमलित्तं हरियट्ठिय पमज्जणा य णितस्स । अणुवाइ अणणुवाई परूवणं चरणे गतीसु पि ।।३।। अणुवाइ त्ति नज्जइ जुत्तीपडियं खु भासए एसो । जं पुण सुत्तावेयं तं होइ अणणुवाइ त्ति ।।४।। सागारिआइपलियंक-णिसिज्जासेवणा य गिहिमत्ते । णिग्गंथिचिट्ठणाई पडिसेहो मासकप्पस्स ।।५।। चारे वेरज्जे वा पढमसमोसरण तह णितिएसु । सुण्णे अकप्पिए अ अणाउंछे य संभोगे ।।६।। किंवा अकप्पिएणं गहियं फासु पि होइ उ अभोज्जं । अनाउंछं को वा होइ गुणो कप्पिए गहिए ।।७।।
पंचमहव्वयधारी समणा सव्वे वि किं ण भुंजंति । इय चरणवितथवादी इत्तो वुच्छं गईसुं तु ।।८।। * खेत्तं गओ अडविं इक्को संचिक्खए तहिं चेव । तित्ययरो पुण पियरो खेत्तं पुण भावओ सिद्धि त्ति ।।९।।
चन्द्र : आगम एव = यस्मिन्नागमे भवद्भिः यथाछन्दस्योत्सूत्रप्ररूपणाऽनियमप्ररूपणं * प्रतिपादितमिष्यते, तस्मिन्नागम एवेति एवकारभावार्थः । नियतव्यवस्थाप्रदर्शनात् = अ अवश्यम्भावित्वनिरूपणात् । यथाछन्दे किमपि उत्सूत्रभाषणं भवत्येवेति आगमे प्रतिपादनात् में में इति भावः। - -
ननु कस्मिन्नागमे “यथाच्छन्दस्यावश्यमुत्सूत्रभाषित्वं" इति प्रतिपादनं विद्यते इति कथयतु में भवानित्यत आह-तदुक्तं व्यवहारभाष्ये इत्यादि ।
भाष्यान्तर्गतानां गाथानां सक्षेपार्थस्त्वयम् - . यथाछन्दस्य द्विविधा उत्सूत्रा प्ररूपणा ज्ञातव्या भवति । चरणेषु गतिषु (च), या तत्र चरणे, (सा) इयं भवति ॥१॥ प्रतिलेखनी मुखपोतिका रजोहरणनिषद्या पात्रमात्रके पट्टे । पटलानि चोल ऊर्णादशिका प्रतिलेखनापोतम् ॥२॥ दन्तच्छिन्नमलिप्तं हरितस्थितं निर्गच्छतः प्रमार्जना च । चरणे गतिष्वपि अनुपात्यननुपातिप्ररूपणं ॥३॥ अनुपातीति ज्ञायते युक्तिपतितं खलु भाषते एषः । यत्पुनः सूत्रापेतं तद्भवत्यननुपातीति ॥४॥
其其其其其其其其其其其耳其其其其其其其其其其其其其其其其其有耳其其其情其球其其其其其其其其其其其其其其其其其其其其其其其
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત
૩૫

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154