Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 48
________________ || ch 英英英英英英英英英英英英英英英英英英英英英英英英英英英政英、次試英英英英英英英英英英英英英英英英英英英英英英英英英英英英次 स्पष्टयति न हि उन्मार्गपतिताः = दिगम्बरपुनमियागच्छाद्यन्तर्वर्तिनः । । है ननु कथं ते सर्वे न तीर्थोच्छेदाभिप्रायवन्तः ? इति शङ्कायां तत्कारणमाह सरलमें परिणामानामपि = शोभनभावानामपि केषाञ्चिद् दर्शनात् । तथा च उन्मार्गपतितानां मध्ये * सरलपरिणामानां तीर्थोच्छेदाभिप्रायाभावात् ते भवदुक्तरीत्यैव अनन्तसंसारिणो नैव भवन्ति । * तथा च - 'उन्मार्गपतिताः सर्वेऽपि अनन्त संसारिणः' इति भवत्कथनं मिथ्या । ___ तथा - 'तपागच्छीय उत्सूत्रभाषी अनाभोगादेवोत्सूत्रं प्ररूपयति' इत्यपि भवत्कथनं न में युक्तम्, यतः जानतामपि = 'मन्निरूपणं आगमतर्कबाधितं' इति ज्ञानवतामपि तेषां = तपागच्छीयानामुत्सूत्रप्ररूपकाणां बहूनां = अनेकेषां सुविहितसाधुसमाचारप्रद्वेषदर्शनात् = * शोभनाचारवत्साधूनां ये सम्यगाचाराः, तेषु प्रद्वेषस्य दर्शनात् । तथा च 'अनाभोगादेव ते उत्सूत्रभाषी' इति भवन्मतं निरस्तम् । यन्द्र : गुरु : तमारी पात असंगत छ. म त ४ नियम बतायो । જે “દિગંબરાદિ તીર્થોછેદના અભિપ્રાયવાળા જ હોય છે.” તે નિયમ ખરેખર છે જ જ નહિ. દિગંબર-૫નમિયાગચ્છ વિગેરે ઉન્માર્ગમાં રહેલા બધા જ જીવો આ તીર્થોચ્છેદાભિપ્રાયવાળા નથી હોતા. કેમકે સરળપરિણામવાળા એવા પણ કેટલાક * उन्मापतितपो हेपाय ४ छे. વળી તમે જે વાત કરેલી કે - “તપાગચ્છીય યથાશ્ચંદજીવો અનાભોગથી જ ઉસૂત્રભાષી હોય' – એ પણ બરાબર નથી. કેમકે “પોતાનો પદાર્થ આગમ-યુક્તિથી બાધિત બને છે” એમ જાણનારા એવા ય ઘણા બધા તપાગચ્છીય યથાશ્ચંદો છે. અનેક તેઓને “સુંદર આચરણવાળા સાધુઓના સમ્યમ્ આચાર ઉપર દ્વેષ છે.” એવું સ્પષ્ટ દેખાય છે. એટલે તેઓ અનાભોગથી જ ઉત્સુત્ર પ્રરૂપણા કરે છે એ વાત ખોટી છે. આ * यशो० यस्त्वाह ~ यथाछन्दत्वभवनहेतूनां पार्श्वस्थभवनहेतूनामिव नानात्वेनागमे में भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषित्वनियमोऽप्रामाणिकः - इति, * चन्द्र : पुनरपि पूर्वपक्षं उत्थापयति ग्रन्थकार:-यस्त्वाह इत्यादि । अयं पूर्वपक्षस्याभिप्रायः, * में आगमे पार्श्वस्थत्वस्य कारणानि नानारूपाणि प्रतिपादितानि, न हि तैः सर्वैरपि कारणैरेव र में पार्श्वस्थत्वं भवति, किन्तु एकेन द्वाभ्यां त्रिभिर्वा कारणैरपि पार्श्वस्थत्वं भवत्येव । न हि में एकस्मिन्पार्श्वस्थे पार्श्वस्थत्वकारणानि सर्वाणि एव विद्यन्ते, किन्तु कानिचिदेव । एवं यद्यपि 球球球球球英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 BE મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા • ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૩૩

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154