Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 29
________________ XXXXXXXXXXXXXX HDOOOOOOO000000000000000000000000000000000000पक्ष ag सुनिश्चितं मत्सरिणो जनस्य न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ।। (अयोगव्य. द्वा. २७) इति कथं तद् भवद्भिः परीक्षाऽनुकूलमुच्यत? इति चेत्? चन्द्र० : ननु भवद्भिः माध्यस्थ्यं धर्मपरीक्षाया मूलमुक्तं, किन्तु तन्न घटते, यतः सदसद्विषयं = मण्यादिरूपं यथार्थ वस्तु काचादिरूपं च कृत्रिमं वस्तु एव विषयो यस्य । * तादृशं यत् माध्यस्थ्यं = मण्यादिषु काचादिषु च समानैव बुद्धिः प्रतिकूलमेव = परीक्षायां अनुचितमेव । A को नाम प्राज्ञो मणौ काचे च समानतामनुभवति, प्रतिपादयति च ? अत एवायोगव्यच्छेदद्वात्रिंशिकायां कलिकालसर्वज्ञा हेमचन्द्रसूरयः प्रतिपादितवन्तो यथा - हे नाथ! एतत्सुनिश्चितम् अस्ति यदुत ये परीक्षका माध्यस्थ्यमास्थाय मणौ च काचे च समानुबन्धाः ।। * = सममतयः, ते मत्सरिणो = भववेषिणो जनस्य मुद्रां = स्वरूपं नातिशेरते = नोल्लयन्ति इति । ये परीक्षका मणितुल्ये भवति (त्वयि) काचतुल्ये शिवबुद्धादौ च माध्यस्थ्यं । आलम्ब्य समानतामनुभवन्ति, ते हि त्वच्छत्रोः सकाशात् न न्यूनाः, किन्तु त्वद्वेषितुल्या : एवेति । इत्थञ्चात्र माध्यस्थ्यं प्रतिकूलमेव प्रतिपादितम् । तद् भवद्भिः कथं परीक्षानुकूलमुच्यते ? । इति चेत्, - ચન્દ્રઃ શિષ્યઃ મણિ વિગેરે અસલી વસ્તુ અને કાચ વિગેરે નકલી વસ્તુ સંબંધમાં સમાન બુદ્ધિ રૂપ માધ્યશ્ય એ તો પ્રતિકૂલ છે, અયોગ્ય છે. = શ્રી હેમચન્દ્રસૂરિજીએ પણ આ જ વાત કરી છે કે “હે નાથ ! આ વાત નિશ્ચિત છે કે જે પરીક્ષકો મધ્યસ્થતાને ધારણ કરીને મણિ અને કાચમાં સમ-અનુબંધવાળા = - સમાનતાની બુદ્ધિવાળા છે તેઓ તમારા દ્વેષીજનોની મુદ્રાને = છાપને ઓળંગતા નથી. તે અર્થાત્ તેઓ તમારા વેષીઓ જેવા જ છે.” જ્યારે આ હકીકત છે, તો હવે તે માધ્યસ્થ કેવી રીતે તમે પરીક્ષાને અનુકૂલ કહો છો? ॐ यशो० सत्यं, प्रतीयमानस्फुटातिशयशालिपरविप्रतिपत्तिविषयपक्षद्वयान्यतर* निर्धारणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि स्वाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य माध्यस्थ्यस्य तदनुकूलत्वात् ।।२।। મહામહોપાધ્યાય શોવિજયજી વિરતિ ધર્મપરીયા - હઝરોખારી થકા + ગુજરાતી વિવેચન રહિત ૬ ૧૪. KXXXXXXXXXXXXXXXXXXX MAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXEEEEEEEEXXXXXAAAAAAAAAAEXERERARE AAAAAAAXXXXXXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154