________________
XXXXXXXXXXXXXX
HDOOOOOOO000000000000000000000000000000000000पक्ष ag
सुनिश्चितं मत्सरिणो जनस्य न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ।। (अयोगव्य. द्वा. २७) इति कथं तद् भवद्भिः परीक्षाऽनुकूलमुच्यत? इति चेत्?
चन्द्र० : ननु भवद्भिः माध्यस्थ्यं धर्मपरीक्षाया मूलमुक्तं, किन्तु तन्न घटते, यतः सदसद्विषयं = मण्यादिरूपं यथार्थ वस्तु काचादिरूपं च कृत्रिमं वस्तु एव विषयो यस्य । * तादृशं यत् माध्यस्थ्यं = मण्यादिषु काचादिषु च समानैव बुद्धिः प्रतिकूलमेव = परीक्षायां
अनुचितमेव । A को नाम प्राज्ञो मणौ काचे च समानतामनुभवति, प्रतिपादयति च ? अत एवायोगव्यच्छेदद्वात्रिंशिकायां कलिकालसर्वज्ञा हेमचन्द्रसूरयः प्रतिपादितवन्तो यथा - हे नाथ! एतत्सुनिश्चितम् अस्ति यदुत ये परीक्षका माध्यस्थ्यमास्थाय मणौ च काचे च समानुबन्धाः ।। * = सममतयः, ते मत्सरिणो = भववेषिणो जनस्य मुद्रां = स्वरूपं नातिशेरते = नोल्लयन्ति इति । ये परीक्षका मणितुल्ये भवति (त्वयि) काचतुल्ये शिवबुद्धादौ च माध्यस्थ्यं । आलम्ब्य समानतामनुभवन्ति, ते हि त्वच्छत्रोः सकाशात् न न्यूनाः, किन्तु त्वद्वेषितुल्या : एवेति ।
इत्थञ्चात्र माध्यस्थ्यं प्रतिकूलमेव प्रतिपादितम् । तद् भवद्भिः कथं परीक्षानुकूलमुच्यते ? । इति चेत्, - ચન્દ્રઃ શિષ્યઃ મણિ વિગેરે અસલી વસ્તુ અને કાચ વિગેરે નકલી વસ્તુ સંબંધમાં
સમાન બુદ્ધિ રૂપ માધ્યશ્ય એ તો પ્રતિકૂલ છે, અયોગ્ય છે. = શ્રી હેમચન્દ્રસૂરિજીએ પણ આ જ વાત કરી છે કે “હે નાથ ! આ વાત નિશ્ચિત છે
કે જે પરીક્ષકો મધ્યસ્થતાને ધારણ કરીને મણિ અને કાચમાં સમ-અનુબંધવાળા = - સમાનતાની બુદ્ધિવાળા છે તેઓ તમારા દ્વેષીજનોની મુદ્રાને = છાપને ઓળંગતા નથી. તે
અર્થાત્ તેઓ તમારા વેષીઓ જેવા જ છે.” જ્યારે આ હકીકત છે, તો હવે તે માધ્યસ્થ કેવી રીતે તમે પરીક્ષાને અનુકૂલ કહો છો? ॐ यशो० सत्यं, प्रतीयमानस्फुटातिशयशालिपरविप्रतिपत्तिविषयपक्षद्वयान्यतर* निर्धारणानुकूलव्यापाराभावलक्षणस्य माध्यस्थ्यस्य परीक्षाप्रतिकूलत्वेऽपि स्वाभ्युपगमहानिभयप्रयोजकदृष्टिरागाभावलक्षणस्य माध्यस्थ्यस्य तदनुकूलत्वात् ।।२।। મહામહોપાધ્યાય શોવિજયજી વિરતિ ધર્મપરીયા - હઝરોખારી થકા + ગુજરાતી વિવેચન રહિત ૬ ૧૪.
KXXXXXXXXXXXXXXXXXXX
MAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXEEEEEEEEXXXXXAAAAAAAAAAEXERERARE
AAAAAAAXXXXXXXXXXXXXXXXXXXXXX