Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 26
________________ 其其其其其其其其其其其現其其 耳其其其其其其其有其其对对对其其其其其其其其其其其其其其其其其其其其其其其其其其其其自 * सकाशात्श्रवणकरणद्वारा वि = विशेषेण, तात्पर्यार्थावबोधेन निश्चितः = शङ्कादिनिरासेन * एतदित्थमेव' इति गृहीतः । अनेन = उपदेशकेन । शेषं स्पष्टम् । કે ચન્દ્રઃ મધ્યસ્થપુરુષો કહે છે કે જેટલો અર્થ સારી રીતે, વિશેષથી નિશ્ચિત કરાયેલો છે જ હોય એટલો જ અર્થ કહેવો જોઈએ. પણ જે પદાર્થનો સારી રીતે વિશેષથી નિશ્ચય ન કરાયો હોય તે પદાર્થમાં ખોટી ખોટી કલ્પનાઓ દોડાવી ગમે તેવો, સંબંધ વિનાનો છે - પ્રલાપ ન કરવો જોઈએ? ___ यशो० अत एव चिरप्ररूढमप्यर्थ कल्पनादोषभीरवो नाहत्य दूषयन्ति गीतार्थाः । ॐ में तदुक्तं धर्मरत्नप्रकरणे - at जं च ण सुत्ते विहियं ण य पडिसिद्धं जणंमि चिररूढं । समइविगप्पिअदोसा तं पि, ण, में दूसंति गीयत्था ।।९९।। ततश्च माध्यस्थ्यमेव धर्मपरीक्षायां प्रकृष्टं कारणमिति फलितम् ।।१।। * चन्द्र० : अत एव = यतः मिथ्याकल्पना महानर्थकरी, कल्पनामात्रेण चासम्बद्ध प्रलापोऽकरणीय एव, अत एव चिरप्ररूढमपि = जिनप्रवचनेऽदृश्यमानमपि सत् प्रभूतकालतः श्रमणसङ्के सर्वत्र प्रसिद्धि प्राप्तमपि । गीतार्था हि जिनप्रवचने स्पष्टं दृश्यमानं तत्त्वं तावनैव में दूषयन्ति, किन्तु अदृश्यमानमपि चिरप्ररूढमर्थं न दूषयन्तीति अपिशब्दार्थः । नाहत्य = न में तत्तत्कालीनैः प्रभूतैर्गीतार्थसंविग्नैः सह सम्यक् विचारणमकृत्वैव । तत्तत्कालीनप्रभूतगीताथैः में सह सम्यक् विचारणं कृत्वा तु तथाविधचिरप्ररूढमप्यर्थ दूषयन्त्येव परहितकरणकदक्षा में गीतार्थाः । में इदमत्र तात्पर्यम् :- किञ्चिच्चिरप्ररूढं वस्तु कस्यचित् गीतार्थस्य यदि अयुक्तं प्रतिभासेत्, तथापि ते न यथातथैव तद् दूषयन्ति । यतस्ते चिन्तयन्ति यदुत 'यद्यपि मम तु स्वमत्यनुसारतः । में इदं चिरप्ररूढं वस्तु अयुक्तं प्रतिभाति । तथापि अन्येषां महागीतार्थानां तु इदमेव वस्तु में युक्तियुक्तं प्रतिभातं सम्भवत्येव । यदि च अहं मन्मतिकल्पनयेदं दूषयामि, तर्हि महागीतार्थदृष्ट्या युक्तियुक्तस्य वस्तुनो दूषणदाने मम महान्स्वमतिकल्पनापराधो भविष्यति । तस्मानैतद्युक्तं । मम' इति । एवं च कल्पनादोषभीरवो न ते तादृशमप्यर्थं दूषयन्ति । ___ अत्रार्थे प्राचीनपुरुषसम्मतिमाह-तदुक्तं इत्यादि । धर्मरत्नप्रकरणगाथासक्षेपार्थस्त्वयम् RAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAABERRRRRRRRRREAX એ મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા • હોખરીય શ્રમ + ગુજરાતી વિવેયન સહિત ૧૧

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154