Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 12
________________ धर्मपरीक्षDoo0OOOOOOOOOODococc00000000000000 ५०. "विरुद्धराज्यादौ अपि विहारः कर्त्तव्य' इति उत्सूत्रं ५१. 'वर्षाकालेऽपि वस्त्रादि ग्राहामेव' इति उत्सूत्रं * ५२. 'नित्यवासे न दोष' इति उत्सूत्रं ५३. 'शून्यायां वसतौ न दोष' इति उत्सूत्रं ५४. 'अगीतार्थेनानीता गोचरी कल्पते' इति उत्सूत्रं ५५. 'सर्वे साधवः पञ्चमहाव्रतधारित्वेन साम्भोगिका एव' इति उत्सूत्रं * ५६. 'संविग्नाःशिथिलाश्च सर्वेऽपि श्रीतीर्थकरपुत्रत्वेन सद्गतिगामिन' इति उत्सूत्रं में. ५७. 'यथाछन्दस्य साध्वाचारोच्छेदाभिप्रायो वर्तते' इति तस्यापि अनन्तसंसारसम्भवः * ५८. प्रश्न:-निह्रवानामेवानन्तः संसारः, यथाछन्दानां तु न तपागच्छीयत्वात् में ५९. उत्तर:-उन्मार्गपतितो न केवलं निह्नव एव, किन्तु यथाछन्दोऽपि ६०. साधुपदं शाक्यादिव्यवच्छेदकं, न तु यथाछन्दादिव्यवच्छेदकम् ६१. गुणभेदवत् कियादिभ्रममूलकदालम्बनप्ररूपणाऽपि उन्मार्ग एव ६२. 'मार्गपतितत्वाद् यथाछन्दो नोन्मार्गगामी' इति पूर्वपक्षः मिथ्या ६३. प्रश्न:-यथाछन्द उन्मार्गगामी अस्ति, किन्तु अनन्तसंसारितानियमस्तस्य न * ६४. उत्तर:-अन्योन्याश्रयदोषः में ६५. प्रश्न:-सम्प्रदायमाश्रित्यान्योन्याश्रयदोषप्रतीकारः * ६६. उत्तरः-सम्प्रदायस्तु 'निहवानामपि संख्यातादिभेदभिन्न एव संसारः' इत्यस्ति ६७. तीव्राध्यवसायानामेवानन्तसंसारः, बाहुल्यापेक्षया वोत्सूत्रप्ररूपकाणामनन्तसंसारित्व निरूपणम् ६८. बलभद्रजीवस्याप्यनन्तसंसारोत्पत्त्यापत्तिः, तस्याविच्छिन्नमिथ्यात्वपरम्परापरमहेतुत्वात् * ६९. 'बलभद्रजीवेण मिथ्याधर्मः प्रचारितः' इति साधकः त्रिषष्ठिशलाकापाठः ७०. प्रश्न:-बलभद्रस्योत्सूत्रवचनं न स्वारसिकम्, अतो न नियतम् ७१. प्रश्न:-अनियतोत्सूत्रभाषको यथाछन्दः, नियतोत्सूत्रभाषकश्च निवः, तस्यैवानन्त संसारनियमः * ७२. षष्ठी गाथा ७३. उत्तरः-न हि नियतोत्सूत्रेणैवानन्तसंसारः, मैथुनसेवादिनाऽप्यनन्तसंसारसम्भवात् 我我我我我我我疼疼我我我我我我我我我我球球球球球球球球球球球球球球球赛球球球球球球球球球球球球球球球球球球我我我我我我我我我我執其君 與海英英英英英英英英英英英英英英英英英英英英英英英英英英琉璃琉球对决沈英英英英英英英英英英英英英英英英英英英英英英英英英英出 મહામહોપાધ્યાય થશોવિજયજી વિરચિત પરીક્ષા થનોખરીયા થકા + વિવેયન સહિત છે૧૧

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 154