Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र - ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततोऽसौ स्थालमादाय, भाविभद्रशुभाशयः । तत्रैवोपाविशद्याव - तावन्माताऽऽययौ वहिः ॥ ८४ ॥ दृष्ट्वा तद्भाजनं रिक्तं भुक्तमेतेन पायसं । मन्यमाना जनित्री सा, प्रचिक्षेप पुनः पुनः ॥ ८५ ॥ रसलौल्यवशादेष, आकंठ बुभुजे ततः । तावत्सुस्वाप सोऽत्यन्तं, यावत्सन्ध्या समागता ॥ ८६ ॥ यावत्तस्य प्रसुप्तस्य, नाजग्मुस्तर्णका बहिः । उपालभन्त तत्स्वामि-जनास्तं तावदेत्य च ॥ ८७ ॥ ततः सोपि समुत्थाय, शीघ्रमेव बहिर्ययौ । यावन्तस्तर्णका लब्धा, ददावानीय तावतः ॥ ८८ ॥ भूयो जगाम वत्सीयो, धनं वत्सान्विलोकितुम् । यावदास्ते परिभ्राम्यन, व्यग्नस्वान्त इतस्ततः ॥८९॥ तावदस्तमनुप्राप्ते, सूरे सचक्रमोदिनि । स्फुरद्धामनि निस्तन्द्रे, सर्वदोषापहारिणि ।। ९० ।। साधाविव पदार्थौघ प्रकाशनपरायणे । जाड्यध्वंसकरे शश्व – द्विकसत् कमलाकरे ॥ ९१ ॥ दुर्जनानां यथावृन्द-मन्धकरणमुच्चकैः । व्यजृम्भततरां सूची - भेद्यं जगति शार्वरम् ॥९२॥ त्रिभिर्विशेषकम् अधोद्यानवनोद्देशे, वनस्पत्यादिवर्जिते । प्रासुके प्राण्यसंसक्ते, स्त्रीपण्डकपशुज्झिते ॥ ९३ ॥ साधवः शुद्धचारित्राः पावयन्तो महीतलं । मासकल्पविहारेण, समागम्यावतस्थिरे ॥ ९४ ॥ युग्मं ॥ ते सन्ध्यावश्यकं कृत्वा, कृत्वा स्वाध्यायमण्डलीं । संलीना वदनद्वारे, दधाना मुखवस्त्रिकाम् ॥९५॥ मुक्ता निद्राप्रमादेन, विकथाभिर्विवर्जिताः । सिद्धान्तं गुणयामासुः, सुधामधुरया गिरा । ९६ ।। १ शोभनचक्रवाकपक्षिहर्षप्रदे, पक्षे सज्जनसमूहद्दर्षप्रदे. २ सर्वरात्रिनाशके, पक्षे सर्वदोषनाशके. ३ साधुपक्षे कमलाशा लक्ष्मी.. For Private and Personal Use Only महाकाव्यम् सर्गः १ ॥ ८ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 117