Book Title: Dhanya Shalibhadra Mahakavyam
Author(s): Purnabhadra Gani
Publisher: Jindattasuri Gyanbhandar

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र DEमहाकाव्यम् सः१ इतश्च नगरात्तस्मा-ड्रोज्यमादाय पुष्कलं । तत्रैवोद्यानिको कर्तु-माजग्मुः केचिदीश्वराः ॥८॥ तत्र केपि जनाः शालि-दालिभोज्यं घृतान्वितं । रुचिरैर्व्यञ्जनैः सार्द्ध, भुञ्जते स्मातिसुन्दरम् ॥ ५९ ।। खण्डखाद्यादि पक्वान्नं, सुगन्धि स्वादु कोमलं । क्वचिद्दध्योदनं चारु, जीरकाद्यतिरोचकम् ॥ ६॥ पायसं घृतखण्डापि-स्वादीयोऽत्यन्तबन्धुरम् । अन्ये चास्वादयामासुः, स्वेच्छयाऽनुत्सुकास्तदा ॥६॥ एवं नानाविधं भोज्यं, भुञ्जानं वीक्ष्य तं जनम् । सर्वतोऽपि विशेषेण, पायसं परमादरात् ॥ २॥ वत्सीयः कुलपुत्रोऽसौ, बालकोऽपि विवेकभाक् । तर्णकांश्चारयंस्तत्र. चिन्तयामास मानसे ॥६॥युग्मं जनः सोपि धन्योऽयं, कृतपुण्योऽन्यजन्मनि । नूनमेतस्य लोकस्य, सफलं जन्मजीवितम् ।। ६४ ॥ रमते यः प्रमोदेन, स्वादु भुंक्त ददाति च । अहं त्वधन्यो य-नैमि, स्वोदरम्भरतामपि ॥ ६५ ॥ इत्यसौ चिन्तयन्नेव, गत्वा च निजमन्दिरं । जनयित्रीमुवाचैवं, मातर्मे देहि पायसम् ॥६६॥ ततो निःस्वतयोन्मील-त्पूर्वश्रीविरहव्यथा । उच्चैःस्वरमरोदीत्सा, शल्येनेवातिपीडिता ।। ६७ ॥ आकर्ण्य प्रतिवेश्मिन्य-स्तस्यास्तं रुदितारवं । आगत्य मन्दिरं सद्यो-ऽपृच्छन् किमिति रोदिषि ॥६८॥ पायसं याचते सूनु-स्तन्नास्ति मम साम्प्रतं । तत्कुतोऽस्मै ददे तेन, रोदिमीति जगाद सा ।। ६९ ॥ ततस्तस्यै ददुः प्राति-वेश्मिक्यो दुग्धतन्दुलान् । सर्पिः खण्डमखण्डं द्रा-गानीय स्वस्ववेश्मतः ॥७॥ १प्राप्नोमि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 117