Book Title: Dhanya Shalibhadra Mahakavyam Author(s): Purnabhadra Gani Publisher: Jindattasuri Gyanbhandar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र बालोऽपि हि कृपालुत्वा-त्तत्र तत्र जगाम सः। यत्र यत्र वनोद्देशे, हरितानि जलानि च ॥ ४५ ॥ महाकाव्यम् प्रकृत्या मञ्जभाष्येष, न तथाऽसत्यभाषणः । तर्णकांस्तर्जयामास, न जघानातिनिष्ठुरम् ॥ ४६॥ | सर्गः १ केवलं तत्सुखेनैव, गमनागमने अपि । विधेऽसौ भवन्त्येव, भाविभद्राः सुचेष्टिताः॥४७॥ नानामहीरुहां शोभां, फलपुष्पसमुद्गमैः । जनयन्नुल्ललासाथ, वसन्तसमयोऽन्यदा ॥४८॥ आम्रभक्षणसन्तुष्टाः, कूजन्ति स्म व प्रियाः। गायन्यः पञ्चमोद्गारैर्यशांसीव यशस्विनाम् ॥ ४९ ॥ रंणन्मञ्जीररोचिष्णु-कान्तापादाहति विना । अशोकोऽसूत पुष्पाणि, समन्तात्पल्लवैः समम् ॥५०॥ सेकामकामिनीश्लेषा-दृते कुरुबकस्तरुः । प्रसूनैरभितः पूर्णो, बभूवातिसुगन्धिभिः ॥५१॥ प्रयुक्ता योगचूर्णस्य, गुटिकाः शङ्कगरिणा। नूनं जगदशीका, बभ्रमुर्भमरालयः ॥५२॥ चन्दनद्रुमसम्बन्धा-सुगन्धाः शीतलाः स्फुटं । सुखयन्तस्तनुं यूनां, दक्षिणा वायवो वपुः ॥५३॥ लोलासु दोलासुमनोहरास्वा-रूढास्तरुण्योभृशमुच्छलन्त्यः ।गायन्त्य उच्चैःशुभवेषभूषा, यूनांमनांसिप्रसंभहरन्ति र उदारशृङ्गारधरा रमण्यो-ऽपरास्तुहल्लीसकरासकेन । हारार्द्धहारादिकृताङ्गभूषाः, समुल्ललन्त्यो नन्तुःप्रमोदात् ५ हलधरादिनराः पुनरुद्धतं, नन्तुरूलभुजाः कलगीतयः। कचिदधःकृतहस्ततलाश्चिरं, विविधवेषभृतः प्रमदान्विताः इति वसन्तऋतो रमतेतरां, प्रमुदितः स्म पुरोपवने जनः । न च विवेद गतं समयं सुर-व्रज इवोत्पुलको वननन्दने १ कोकिलाः. २ रणन्नुपुरेण शोभमानस्य प्रमदापादस्याघातेन विनैव. ३ कामातुरप्रमादाया आलिंगनाद्विना. ४ स्मरेण. ५ बलात्. ६ मधुरगाना ७ रोमाञ्चितः.. For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 117