Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं स-1 वृत्तिकम् ॥ ॥४॥ *HAROKARNAGARI गत्वा भेदमापद्यन्ते संख्येयानि योजनानि गत्वा विध्वंसमापद्यन्त इति) भाष्यमपि ॥ "गंतुमसंखेजाओ, अवगाहणवग्गणा अभिन्नाई ॥ भिजंति धंसमेंति य, संखेजा जोयणा गंतुं ॥१॥ति" ( गत्वाऽसंख्येया अवगाहनवर्गणा अभिन्नानि । भिद्यन्ते ध्वंसं यन्ति च संख्येयानि योजनानि गत्वेति)॥६॥ अथ योऽयं भाषाभेदः क्रियते स कतिविध इति प्रसङ्गादाहसे भेए पंचविहे, खंडे पयरे अ चुन्निआभए । अणुतडियाभेए तह, चरिमे उक्कारिआभए ॥७॥ स पूर्वोक्तो, भेदो भाषाद्रव्याणां यथावस्थितानामवयव विभागः, पञ्चविधः पञ्चप्रकारः, खंडे ति खण्डभेदः प्रथमः, पयरे त्ति प्रतरमेदो द्वितीयः, चूर्णिकाभेदस्तृतीयः, तथेति समुच्चये, अनुतटिकाभेदश्चतुर्थः, चरमः सूत्रोक्तक्रमापेक्षयान्तिम, उत्कारिकाभेद इति । तथाच पारमर्षम् ।। "एतेसिं णं भंते ! दवाणं कतिविहे भेदे पण्णत्ते ! गोयमा ?-पंचविहे भए पण्णत्ते, तं जहा खंडाभेए पयरभेए चुण्णिआमेए अणुतडियामेए उकारि| याभेए ति" (एतेषां भदन्त द्रव्याणां कतिविधो भेदः प्रज्ञप्तः ? गौतम ! पंचविधो भेदः प्रज्ञप्तः तद्यथा खंडमेदः, | प्रतरमेदः, चूर्णिकाभेदः, अनुतटिका भेदः, उत्करिकाभेद इति ) ।। ७ ।। अर्थतेषामेव लक्षणान्याहअयखंडवंसपिप्पलि-चुण्णदहेरंडबीअभेअसमा ॥ एए भेअविसेसा, दिवा तेलुक्लदंसीहिं ॥८॥ एते भेदविशेषास्त्रैलोक्यदर्शिभिर्भगवद्भिः, अयःखण्डवंशपिप्पलीचूर्णहदैरण्डबीजभेदसमा दृष्टाः। तथा च 'अय:खण्डादिमेदवदितरमेदापेक्षं मेदनिष्ठं प्रतिनियतं वैलक्षण्यमेव खण्डभेदादीनां लक्षणम्', तच जातिरूप निसृष्टभाषापुद्गलानां | खंड-प्रतरादिभेदोपवर्णनं दृष्टान्तो पदर्शन गर्भम् ॥ SAXCCIES ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126