Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
1945
नोऽपि तद्रूपापल्यात्मोपन्यासत्वमुदाहरणदोषता चात्मोपघातजनकत्वेन तच्चासाधारण्यादित्यवसीयते ३ ॥ दुरु- पनीतं च दुष्टनिगमनं, तत्र लोके मत्स्यग्रहणपरो भिक्षुरुदाहरणं 'कन्थाचार्य श्लथा ते' इत्यादिकाव्यादवसेयम् ।। चरणकरणानुयोगे तु ॥ इय सासणस्सऽवन्नो, जायइ जेणं ण तारिसं बूया ॥ वाएवि उवहसिज्जइ, णिगमणतो जेण तं चेव ।।१।। त्ति । (इति शासनस्याव! जायते येन न तादृशं ब्रूयात् । वादेऽप्युपहस्यते निगमनतो येन तदेवेति)। द्रव्यानुयोगेपि ॥ जीवचिंताए वादिणा तहा भणितव्वं वादो(दे)जेण ण जिप्पइ परवाइणत्ति" ॥ (जीवचिन्तायां वादिना तथा भणितव्यं । वादे येन न जीयते परवादिना)॥४॥ उक्तं सभेदमुदाहरणम् ॥ उपन्यासः 'तथाविधप्रतिकूलाभिप्रायपूर्व उदाहारः' । स चतुर्दा तद्वस्तुतंदन्यवस्तुप्रतिनिभहेर्तेपन्यासभेदात् तत्र 'वाद्युक्तमेव वस्त्वादाय उपन्यासस्तद्वस्तूपन्यासः,' तत्रोदाहरणम् एकः कार्पटिको बहून् देशान् भ्रान्त्वा समागतः, अन्यैः कार्पटिकैराश्चर्य पृष्ट उक्तवान् समुद्रतीरे एकत्र मया महान्महीरुहो दृष्टस्तस्यैका शाखा समुद्र प्रतिष्ठिताऽन्या च स्थले, ततः समुद्रे पतितानि फलानि जलचरा भवन्ति, स्थले पतितानि च स्थलचरा इति, तदिदमाकर्ण्य श्राद्धकार्पटिकेनोक्तं यान्यर्धमध्यपतितानि तानि किं भवन्तीति, तूष्णीम्भूतः कार्पटिक इति लोके ॥ चरणकरणानुयोगे तु यदि कश्चिद्विनेयः कश्चिदसद्ग्रहं गृहीत्वा न सम्यग् वर्तते स खलु तद्वस्तूप१ कन्थाऽऽचार्य श्लथा ते नहि शफरिवधे जालमश्नासि मत्स्यां-स्ते वै मद्योपदंशाः पिबसि मधु हि किं बेश्यया यासि वेश्याम्॥ दत्त्वाची मुर्त्यरीणां तव किमु रिपवो भित्तिभेत्तास्मि येषां, चौरोसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति भ्रष्टे विचारः ॥१॥
औपम्यसत्यास्वरूप४] विचारे तु
तीयोदाहरणदोषभेद प्रतिभेदविचारः सनिदर्शनः॥
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126