Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषा-1| शिवेऽपि चौरादीनां चौर्याद्यन्तरायदोषादिति चेत् ?, सदाशयवशादेतादृशप्रार्थनाया असत्यामृषाङ्गतया श्रुतभाव-18
दशवैकारहस्यं स- II भाषायामधिकारेपि प्रकृतानुपयोगादिति दिग् ॥ ९५ ॥ किञ्च ।
लिकसप्तवृत्तिकम् ॥ मेहं णहं मणुस्सं वा, देवत्ति न लवे मुणी ॥ उण्णए अंतलिक्खत्ति, इड्डिमंतत्ति वा वए ॥९६ ॥ |माध्ययन
___मेघं नभो मनुष्यं वा राजानं देव इति मुनिन लपेत् मिथ्यावादलापवादिदोषप्रसङ्गात् । कथं तर्हि सद्वाक्य॥३६॥
वदेदित्याह मेधं दृष्ट्वा उन्नतोयं मेघ इति वदेत् । आकाशं पुनरिदमन्तरिक्षमिति, राजानं च ऋद्धिमान- शुद्धिगदियमिति । कारणे च राजस्तुत्यादौ देवादिपदैरपि राजाद्यालपनं न विरुद्ध्यत इति ध्येयम् ॥ ९६ ॥ तदेवमुक्तः तभाषाभाकियाँश्चिदनुमतभाषाभाषणविधिः । अथ कियद्विस्तरतोऽनुशासितुं शक्यमिति सामान्यतो रहस्योपदेशमाह । पणविवेकः दोसे गुणे य णाऊणं, जुत्तीए आगमेण य ॥ गुणा जह ण हायंति, वत्तव्वं साहुणा तहा ॥ ९७॥ सोपपत्तियथा गुणाश्चारित्रपरिणामवृद्धिहेतवो, न हीयन्ते अपकर्ष नाशं वा न गच्छन्ति, तथा साधुना वक्तव्यम् ।
कारहकिं कृत्वा आगमेन युक्त्या च दोषान् गुणांश्च ज्ञात्वा। एवञ्च गुणदोषचिन्तया क्वचिद्विहितस्याकरणे विपर्यये
स्योपदेशः वा नदोषः। पुष्टालम्बनाश्रयणेनाज्ञानतिक्रमात् । अत एवोक्तं"तम्हा सहाणुन्ना, सबणिसेहो य पवयणे नत्थि। आयं
शुद्धभाषावयं तुलिज्जा,लाहाकखित्व वाणियओ॥३९२॥"त्ति (तस्मात्सर्वानुज्ञा सर्वनिषेधश्च प्रवचने नास्ति । आय व्ययं च तोलये
फलं च ।। | लाभाऽऽकांक्षीव वाणिजक उप०)॥९॥अथ कीदृशस्येयं भाषा चारित्रं विशोधयतीत्याह। [चरणं विसुद्धं ॥९८॥2 महेसिणो धम्मपरायणस्स,अज्झप्पजोगे परिणिढिअस्स। पभासमाणस्स हियं मियं च, करेइ भासा
GROCARRCRACACCK
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126