Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir का श्रीयोगविशिका प्रकरणम् ॥ ॥४४॥ ** *** | तज्जुत्तकहापीईइ, संगया विपरिणामिणी इच्छा ॥ सव्वत्थुवसमसारं, तप्पालणमो पवत्तीउ ॥५॥ सविवरतह चेव एयबाहग-चिंतारहियं थिरत्तणं नेयं ।। सव्वं परत्थसाहग-रूवं पुण होइ सिद्धि त्ति ॥६॥ णम् ।। तज्जुत्तकहा इत्यादि । तद्युक्तानां-स्थानादियोगयुक्तानां, कथायां प्रीत्या-अर्थबुभुत्सयार्थबोधेन वा जनितो ४ इच्छा -प्रवृयो हर्षस्तल्लक्षणया, सङ्गता-सहिता, विपरिणामिनी विधिकर्तृबहुमानादिगर्भ स्वोल्लासमात्राद्यत्किश्चिदभ्या- त्ति-स्थैर्यसादिरूपं विचित्रं परिणाममादधाना, इच्छा भवति, द्रव्यक्षेत्राद्यसामग्येणाङ्गसाकल्याभावेऽपि यथाविहितस्थाना- सिद्धियमादियोगेच्छया यथाशक्ति क्रियमाणं स्थानादि इच्छारूपमित्यर्थः। प्रवृत्तिस्तु सर्वत्र सर्वावस्थायां, उपशमसारं नां स्वरूपउपशमप्रधानं यथा स्यात्तथा, तत्पालनं यथाविहितस्थानादियोगपालनम् , ओ त्ति प्राकृतत्वात् । वीर्यातिशयाद् निरूपणम्॥ यथाशास्त्रमङ्गसाकल्येन विधीयमानं स्थानादि प्रवृत्तिरूपमित्यर्थः ।। ५॥ तह चेव त्ति । तथैव प्रवृत्तिवदेव || गाथा सर्वत्रोपशमसारं स्थानादिपालनम् , एतस्य-पाल्यमानस्य स्थानादेर्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । प्रवृ. ५-६ ॥ त्तिस्थिरयोगयोरेतावान् विशेषः-यदुत प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद्वाधकचिन्तासहितं भवति । स्थिररूपं त्वम्याससौष्ठवेन निर्वाधकमेव जायमानं तजातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेषेण तदनुत्थानाच्च तद्रहितमेव भवतीति ॥ सर्व स्थानादि स्वस्मिन्नुपशमविशेषादिफलं जनयदेव, परार्थसाधक-स्वसन्निहितानां 8 स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसम्पादकं, पुनः सिद्धिर्भवति । अत एव सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालम् , सिद्धसत्यानां च समीपेऽसत्यप्रिया अप्यसत्यमभिधातुं ॥४४॥ %%%ARCA%A9 ** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126