Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
RechCAKACHCRA
नालम् । एवं सर्वत्रापि ज्ञेयम् । इतिः इच्छादिभेदपरिसमाप्तिसूचकः । अत्रायं मत्कृतः संग्रहश्लोकः-इच्छा इच्छादीनां तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् ॥ पालनं (प्रवृत्तिः), दोषभीहानिः स्थैर्य, सिद्धिः परार्थता || हेतुभेदाः ॥१॥ (शब्दभेदेन ज्ञानसारे २७-४) इति ॥ ६॥ उक्ता इच्छादयो भेदाः, अर्थतेषां हेतूनाह- कार्यभेदा एए य चित्तरूवा, तहाखओवसमजोगओ हुंति॥ तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं॥७॥ निरूपिताः एए यत्ति । एते च इच्छादयः, चित्ररूपाः परस्परं विजातीयाः स्वस्थाने चासङ्घयभेदभाजः, तस्य तु
॥ गाथा अधिकृतस्य स्थानादियोगस्यैव, श्रद्धा-इदमित्थमेवेति प्रतिपत्तिः, प्रीतिः-तत्करणादौ हर्षः, आदिना धृतिधार
४७-८॥ णादिपरिग्रहः, तद्योगतः, भव्यसत्त्वानां मोक्षगमनयोग्यानामपुनर्बन्धकादिजन्तूनां, तथाक्षयोपशमयोगतः तत्तत्कार्यजननानुकूलविचित्रक्षयोपशमसम्पच्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्गयः क्षयोपशमभेदो हेतुरिति परमार्थः। अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसम्पत्त्या मार्गे प्रवर्त्तमानस्य सूक्ष्मबोधाभावेऽपि मार्गानुसारिता नव्याहन्यत इति सम्प्रदायः॥७॥ इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्तेअणुकंपा निव्वेओ, संवेगो होइ तह य पसमुत्ति॥ एएसिं अणुभावा, इच्छाईणं जहासंखं ॥ ८॥ ___अणुकंपत्ति । अनुकम्पा द्रव्यतो भावतश्च यथाशक्ति दुःखितदुःखपरिहारेच्छा, निर्वेदः नैगुण्यपरिज्ञानेन भवचारकाद्विरक्तता, संवेगः मोक्षाभिलाषः, तथा प्रशमश्च क्रोधकण्डविषयतृष्णोपशमः, इत्येते एतेषां इच्छादीनां योगानां यथासङ्खथं, अनु-पश्चाद् भावाः अनुभावाः कार्याणि भवन्ति । यद्यपि सम्य
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126