Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 102
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गर्भ “यः शृण्वन् (शृण्वन्नपि) सिद्धान्त, विषयपिपासातिरेकतः पापः ॥ प्राप्नोति न संवेगं, तदापि शास्त्रनिरयः सोऽचिकित्स्य इति ॥१४ ।। नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि ॥ कुर्वन्नेतद्गुरुरपि, पेक्षलोकतदधिकदोषोऽवगन्तव्यः ॥१६॥" मण्डल्युपवेशनं-सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् । तदधिकदोषः |४|संज्ञात्याअयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुर्महादोषत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य | गोपदेशविधिप्ररूपणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्त्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् ॥ १५॥ नन किमेतावद्रूढार्थगवेषणया?, यद्बहुभिर्जनः क्रियते तदेव कर्तव्यं 'महाजनो येन गतःस पन्थाः ' इति वचनात् , सम्यकजीतव्यवहारस्यैवेदानी बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह सिद्धान्तामुत्तूण लोगसन्नं, उड्ढूण य साहुसमयसम्भावं । सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धीए ॥१६॥ नुसारिविमुत्तूण त्ति। मुक्त्वा लोकसंज्ञां लोक एव प्रमाणं इत्येवंरूपां शास्त्रनिरपेक्षां मति,उड्दण य त्ति बोड्डवा च, धिप्रवृत्युसाधुसमयसद्भावं समीचीनसिद्धान्तरहस्य, सम्यग विधिनीत्या, प्रवर्तितव्यं चैत्यवन्दनादौ, बुधेन पण्डितेन, पदेशश्च ॥ अतिनिपुणबुद्ध्या अतिशयितसूक्ष्मभावानुधाविन्या मत्या । साधुसमयसद्भावश्चायम् ( ज्ञानसार, २३ अ०)॥ गाथा"लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत्॥ तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥४॥ १६॥ स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि ॥ सुश्रद्धास्तेष्वपि स्तोकाः स्तोकास्तेष्वपि सत्क्रियाः॥२॥श्रेयोऽर्थिनो हि भूयांसो,लोके लोकोत्तरे च न। स्तोका हि रत्नवणिजः,स्तोकाश्च स्वात्म तिनिपुणबुद्ध्या कृतं बहुभिरेव च तेष्वपि ॥ सुश्रद्धा हि रत्नवणिजः,स्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126