Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie श्रीयोगविशिका प्रकरणम् ॥ ॥४८॥ REACCAMERASACCIAS तीर्थ न व्यवच्छि द्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः, अक्रियाकर्तुरिवाविधिक्रियाकर्तुस्तस्य है । सविवस्वपरिणामाधीनप्रवृत्तिकत्वात् , केवलं क्रियाप्रवर्तनेन गुरोस्तीर्थव्यवहाररक्षणाद्गुण एवेत्याशङ्कायामाह-न च स्वयं- रणम् ॥ मृतमारितयोरविशेषः, किन्तु विशेष एव, स्वयंमृते स्वदुष्टाशयस्यानिमित्तत्वात , मारिते च मार्यमाणकर्मविपा- अविध्यकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात् , तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेक्ष्य गुरोर्न दक्षणम् , तदीयाविधि- हैं नुष्ठानकर्तुः प्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महाषणमेव, तथा च श्रुतकेवलिनो कारयितुश्च वचनम्-"जह सरणमुबगयाण, जीवाण सिरो निकिंतए जो उ॥ एवं आयरिओ वि हु, उस्सुत्तं | दोषावहपण्णवेंतो य ।।५१८॥” उपदेशमाला [यथा शरणमुपगतानां जीवानां शिरो निकृन्तति यस्तु । एवमाचार्योंपि उत्सूत्रं त्वम् ॥ प्रज्ञापयंश्च] न केवलमविधिप्ररूपणे दोषः, किन्त्वविधिप्ररूपणाभोगेऽविधिनिषेधासम्भवात्तदाशंसनानुमोदनापत्तेः एमाथा॥ फलतस्तत्प्रवर्तकत्वाद्दोष एव, तस्मात् " स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो वयं हि क्रियामेवोपदिशामो न त्वविधिम्" एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण, किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्ग प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः। एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः विधिव्यवस्थापननेनैव धेकस्यापि जीवस्य सम्यग् बोधिलामे चतुर्दशरज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययातीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्य धर्मश्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव १० षोडशके-- | | ४८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126