Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SACROCAREOGREA4%AA% | (स्तद्दर्श)[य०म०टी०]नं यावत्॥८॥” 'तत्र'परतत्वे द्रष्टुमिच्छा दिदृक्षा, इति' एवंस्वरूपाया असङ्गशक्त्या अनालम्बनिरभिष्वङ्गाविच्छिन्नप्रवृत्त्या, आढया-पूर्णा, 'सा' परमात्मदर्शनेच्छा, अनालम्बनयोगः, परतत्वस्यादर्शनं नयोगस्यैव अनुपलम्भं यावत् , परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । अलब्ध- योगदृष्टिपरतत्त्वस्तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोगः, स च क्षपकेण धनुर्धरेण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपर- षोडशकातत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोग- दिसंवादेन व्यापारः, यदा तु ध्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः | विशिष्टकेवलज्ञानप्रकाश एव भवति, न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः ॥ आह च | स्वरूप(षोडशक.१५) “तत्राप्रतिष्ठितोऽयं, यतःप्रवृत्तश्च तत्त्वतस्तत्र ॥ सर्वोत्तमानुजः खलु, तेनानालम्बनो वर्णनम् ।। गीतः॥ ९॥ द्रागस्मात्तद्दर्शन-मिषुपातज्ञातमात्रतो ज्ञेयम् ॥ एतच केवलं तत्, ज्ञानं यत्तत्परं ४गाथा १९॥ ज्योतिः॥१०॥” तत्र परतत्वे, अप्रतिष्ठितः अलब्धप्रतिष्ठः, सर्वोत्तमस्य योगस्य-अयोगाख्यस्य, अनुजः-पृष्ठभावी ।। तद्दर्शनं परतवदर्शनं,एतच परतत्त्वदर्शनं,केवलं सम्पूर्ण, तत् प्रसिद्धं यत् तत् केवलज्ञानं, X| परं प्रकृष्ट, ज्योतिः ॥ स्यादत्र कस्यचिदाशङ्का-इषुपातज्ञातात्परतत्त्वदर्शने सति केवलज्ञानोत्तरमनालम्बनयोग प्रवृत्तिर्मा भूत ,सालम्बनयोगप्रवृत्तिस्तु विशिष्टतरा काचित्स्यादेव, केवलज्ञानस्य लब्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात् ,मैवम् ,केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकामाया अविषयतया ध्यानानालम्बनत्वात्क्षपक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126