Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 125
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir निशाभक्त स्वरूपतो ॥६०॥ दक्षितत्वविचारः॥ वि तहवि दुप्पस्सा ॥ पञ्चक्खनाणिणो वि हु राइभत्तं परिहरंति ॥३३९९॥] यद्यपि स्वत ओदनादि प्रासुकं द्रव्यं तथाप्यागन्तुकाः कुन्थ्वादयः पनकादयश्च तदुत्था अविशुद्धकाले दुर्दर्शा(दृश्या)भवन्ति ।। किश्च येपि प्रत्यक्षज्ञानिनस्ते विशुद्धं भक्तानपानं पश्यन्ति तथापि रात्रौ न भुञ्जते मूलगुणमङ्गत्वात् । जोण्हामणीदीवुद्दित्तालंबणप्रतिषेधार्थमिदमाह ॥जतिविय० गाहा[जइ विहु पिवीलिगाइ, दीसंति पईवमाइ[जोइ]उज्जोए। तहवि खलु अणाइग्नं, मूलवयविराहणा जेण ॥३४००॥] तीर्थकरगणघराचार्यैरनाचीर्णत्वात् , जम्हा छट्ठो मूलगुणो विराहिजइत्ति तम्हा रातो न भोचवं, अहवा रातीभोयणे पाणातिवायादियाण मूलगुणाणं जेणं विराहणा भवति अतो रातीए न भोत्तव।" तथा... Rescec0680son ॥इति न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतः त्रुटितावस्थ एव निशाभक्त स्वरूपतो दूषितत्वविचारः॥ । इति श्रीतपागच्छालकारश्रीहीरविजयसूरीश्वरशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपं. श्रीलाभविजयगणिशिष्यपं.श्रीजीतविजयगणिसतीर्थ्यपं.श्रीनयविजयगणिचरणकमलचचरीकपं.श्रीपद्मविजयगणिसहोदरन्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं १ सविवरणं भाषारहस्यप्रकरणम् २ योगविशिका व्याख्या ३ तत्त्वविवेकविवरणोपेतं कूपदृष्टान्तविशदीकरणप्रकरणं ४ स्वरूपतो निशाभक्त दूषितत्वविचारश्चेति ग्रन्थरत्नचतुष्कम् ॥ जाना । ॥६०॥ D For Private and Personal Use Only

Loading...

Page Navigation
1 ... 123 124 125 126