SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SACROCAREOGREA4%AA% | (स्तद्दर्श)[य०म०टी०]नं यावत्॥८॥” 'तत्र'परतत्वे द्रष्टुमिच्छा दिदृक्षा, इति' एवंस्वरूपाया असङ्गशक्त्या अनालम्बनिरभिष्वङ्गाविच्छिन्नप्रवृत्त्या, आढया-पूर्णा, 'सा' परमात्मदर्शनेच्छा, अनालम्बनयोगः, परतत्वस्यादर्शनं नयोगस्यैव अनुपलम्भं यावत् , परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । अलब्ध- योगदृष्टिपरतत्त्वस्तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोगः, स च क्षपकेण धनुर्धरेण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपर- षोडशकातत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोग- दिसंवादेन व्यापारः, यदा तु ध्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः | विशिष्टकेवलज्ञानप्रकाश एव भवति, न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः ॥ आह च | स्वरूप(षोडशक.१५) “तत्राप्रतिष्ठितोऽयं, यतःप्रवृत्तश्च तत्त्वतस्तत्र ॥ सर्वोत्तमानुजः खलु, तेनानालम्बनो वर्णनम् ।। गीतः॥ ९॥ द्रागस्मात्तद्दर्शन-मिषुपातज्ञातमात्रतो ज्ञेयम् ॥ एतच केवलं तत्, ज्ञानं यत्तत्परं ४गाथा १९॥ ज्योतिः॥१०॥” तत्र परतत्वे, अप्रतिष्ठितः अलब्धप्रतिष्ठः, सर्वोत्तमस्य योगस्य-अयोगाख्यस्य, अनुजः-पृष्ठभावी ।। तद्दर्शनं परतवदर्शनं,एतच परतत्त्वदर्शनं,केवलं सम्पूर्ण, तत् प्रसिद्धं यत् तत् केवलज्ञानं, X| परं प्रकृष्ट, ज्योतिः ॥ स्यादत्र कस्यचिदाशङ्का-इषुपातज्ञातात्परतत्त्वदर्शने सति केवलज्ञानोत्तरमनालम्बनयोग प्रवृत्तिर्मा भूत ,सालम्बनयोगप्रवृत्तिस्तु विशिष्टतरा काचित्स्यादेव, केवलज्ञानस्य लब्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात् ,मैवम् ,केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकामाया अविषयतया ध्यानानालम्बनत्वात्क्षपक For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy