Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीयोगविंशिका ॥प्रकरणम्। % EOASAROKAR योगभेदेषु, यत्नसङ्गतानां तु प्रयत्नवतामेव, एतत् चैत्यवन्दनाद्यनुष्ठान, हितं मोक्षसाधकं विज्ञेयम्, चैत्य- प्रसङ्गसङ्गवन्दनगोचरस्थानादियोगस्य मोक्षहेतुत्वे तस्यापि तत्प्रयोजकत्वादिति भावः । तथा इति प्रकारान्तरसमुच्चये । 1त्युपात्तार्थसदनुष्ठानत्वेन, योगपरिणामकृतपुण्यानुबन्धिपुण्यनिक्षेपाद्विशुद्धचित्तसंस्काररूपया प्रशान्तवाहितया सहितस्य प्ररूपणोपचैत्यवन्दनादेः स्वातन्त्र्येणैव मोक्षहेतुत्वादिति भावः ।। प्रकारभेदोऽयं नयभेदकृत इति न कश्चिद्दोषः ॥ १७ ॥ संहारः॥ सदनुष्ठानभेदानेव प्ररूपयंश्चरमतद्भेदे चरमयोगभेदमन्तर्भावयन्नाह स्थानादिएयं च पीइभत्ता-गमाणुगं तह असंगयाजुत्तं । नेयं चउव्विहं खल, एसो चरमो हवइ जोगो॥१८॥ योगभेदेषु एयं च त्ति । एतच्च सदनुष्ठानं, प्रीतिभक्क्यागमाननुगच्छति तत् प्रीतिभक्त्यागमानुगं-प्रीत्यनुष्ठानं १ प्रयत्नवताभक्त्यनुष्ठानं २ वचनानुष्ठानं ३ चेति त्रिभेदं, तथाऽसङ्गतया युक्तं असङ्गानुष्ठानम् ४, इत्येवं चतुर्विधं ज्ञेयम्। मेवानुष्ठान साफल्यं एतेषां भेदानाभिदं स्वरूपम्-'यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते शेपत्यागेन च यत्क्रियते |RMA प्रीत्याद्यनुतत्प्रीत्यनुष्ठानम् ॥१॥' आह च (पोडशक १०)" यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः॥ | ष्ठानभेदशेषत्यागेन करो-ति यच्च तत्पीत्यनुष्ठानम् ॥ ३॥" ' एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या प्ररूपणंच॥ विशुद्धतरव्यापारं भक्त्यनुष्ठानम् ॥ २ ॥' आह च “गौरवविशेषयोगा--द्वद्धिमतो यद्विशुद्धतरयोगम् । गाथा क्रिययेतरतुल्यमपि, ज्ञेयं तद्भत्त्यनुष्ठानम् ॥४॥” प्रीतित्वभक्तित्वे संतोष्यपूज्यकृत्यकर्तव्यताज्ञानजनितह- १७-१८॥ पंगतौ जातिविशेषौ,आह च"अत्यन्तवल्लभा खलु,पत्नी तद्वद्धिता च जननीति||तुल्यमपि कृत्यमनयो-1 ॥५०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126