SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RechCAKACHCRA नालम् । एवं सर्वत्रापि ज्ञेयम् । इतिः इच्छादिभेदपरिसमाप्तिसूचकः । अत्रायं मत्कृतः संग्रहश्लोकः-इच्छा इच्छादीनां तद्वत्कथाप्रीतिः, पालनं शमसंयुतम् ॥ पालनं (प्रवृत्तिः), दोषभीहानिः स्थैर्य, सिद्धिः परार्थता || हेतुभेदाः ॥१॥ (शब्दभेदेन ज्ञानसारे २७-४) इति ॥ ६॥ उक्ता इच्छादयो भेदाः, अर्थतेषां हेतूनाह- कार्यभेदा एए य चित्तरूवा, तहाखओवसमजोगओ हुंति॥ तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं॥७॥ निरूपिताः एए यत्ति । एते च इच्छादयः, चित्ररूपाः परस्परं विजातीयाः स्वस्थाने चासङ्घयभेदभाजः, तस्य तु ॥ गाथा अधिकृतस्य स्थानादियोगस्यैव, श्रद्धा-इदमित्थमेवेति प्रतिपत्तिः, प्रीतिः-तत्करणादौ हर्षः, आदिना धृतिधार ४७-८॥ णादिपरिग्रहः, तद्योगतः, भव्यसत्त्वानां मोक्षगमनयोग्यानामपुनर्बन्धकादिजन्तूनां, तथाक्षयोपशमयोगतः तत्तत्कार्यजननानुकूलविचित्रक्षयोपशमसम्पच्या भवन्ति, इच्छायोगादिविशेषे आशयभेदाभिव्यङ्गयः क्षयोपशमभेदो हेतुरिति परमार्थः। अत एव यस्य यावन्मात्रः क्षयोपशमस्तस्य तावन्मात्रेच्छादिसम्पत्त्या मार्गे प्रवर्त्तमानस्य सूक्ष्मबोधाभावेऽपि मार्गानुसारिता नव्याहन्यत इति सम्प्रदायः॥७॥ इच्छादीनामेव हेतुभेदमभिधाय कार्यभेदमभिधत्तेअणुकंपा निव्वेओ, संवेगो होइ तह य पसमुत्ति॥ एएसिं अणुभावा, इच्छाईणं जहासंखं ॥ ८॥ ___अणुकंपत्ति । अनुकम्पा द्रव्यतो भावतश्च यथाशक्ति दुःखितदुःखपरिहारेच्छा, निर्वेदः नैगुण्यपरिज्ञानेन भवचारकाद्विरक्तता, संवेगः मोक्षाभिलाषः, तथा प्रशमश्च क्रोधकण्डविषयतृष्णोपशमः, इत्येते एतेषां इच्छादीनां योगानां यथासङ्खथं, अनु-पश्चाद् भावाः अनुभावाः कार्याणि भवन्ति । यद्यपि सम्य For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy