SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीयोगविशिका प्रकरणम् ॥ ॥४५॥ क्त्वस्यैवैते कार्यभृतानि लिङ्गानि प्रवचने प्रसिद्धानि, तथापि योगानुभवसिद्धानां विशिष्टानामेतेषामिहेच्छायोगा- इच्छादिदिकार्यत्वमभिधीयमानं न विरुध्यत इति द्रष्टव्यम् । वस्तुतः केवलसम्यक्त्वलाभेऽपि व्यवहारेणेच्छादियोगप्रवृत्ते- । भेदविशिरेवानुकम्पादिभावसिद्धेः । अनुकम्पादिसामान्ये इच्छायोगादिसामान्यस्य तद्विशेषे च तद्विशेषस्य हेतुत्वमित्येव टानां स्थान्यायसिद्धम् । अत एव शमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणानां सम्यक्त्वगुणानां पश्चानुपूव्यैव लाभक्रमः । | नादीनां प्राधान्याचेत्थमुपन्यास इति सद्धर्मविंशिकायां प्रतिपादितम् ॥ ८॥ तदेवं हेतु भेदेनानुभावभेदेन चेच्छादि प्रतिभेद भेदविवेचनं कृतम् , तथा च स्थानादावेककस्मिन्निच्छादिभेदचतुष्टयसमावेशादेतद्विषया अशीतिर्भेदाः सम्पन्ना विवक्षयाsएतनिवेदनपूर्वमिच्छादिभेदभिन्नानां स्थानादीनां सामान्येन योजनां शिक्षयन्नाह शीतिमेदएवं ठियम्मि तत्ते, नाएण उ जोयणा इमा पयडा ।। चिइवंदणेण नेया, नवरं तत्तण्णुणा सम्मं ॥९॥ त्वस्य एवं इत्यादि । एवं अमुना प्रकारेणेच्छादिप्रतिभेदैरशीतिभेदो योगः, सामान्यतस्तु स्थानादिः पश्चभेद इति, तद्योजनातत्त्वे योगतत्वे, स्थिते व्यवस्थिते, ज्ञातेन तु दृष्टान्तेन तु, चैत्यवन्दनेन इयं प्रकटा क्रियाभ्यासपरजनप्रत्यक्ष ICI याश्च विषया, योजना प्रतिनियतविषयव्यवस्थापना, नवरं केवलं, तत्त्वज्ञेन सम्यगवैपरीत्येन ज्ञेया॥९॥ तामेवाह प्ररूपणम् ॥ अरिहंतचेइयाणं, करेमि उस्सग्ग एवमाइयं ॥ सद्धाजुत्तस्स तहा, होइ जहत्थं पयन्नाणं ॥१०॥ एयं चऽत्थालंबण-जोगवओ पायमविवरीयं तु ॥ इयरेसिं ठाणाइसु, जत्तपराणं परं सेयं ॥११॥ १०-११॥ अरिहंत इत्यादि । अरिहंतचेइयाणं करेमि काउस्सग्गं एवमादि चैत्यवन्दनदण्डकविषयं, श्रद्धायुक्त ॥४५॥ SACRACTICE ५ स्थानादि ४ इच्छादि २० ४कर्मादि CARANG For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy