Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मूलमाथा संस्कृतानुवादः॥ SACROSAROKAROSAROKAR विलक्षणप्रतीत्यभावानां दर्शिनी भाषा ॥ भण्यते प्रतीत्यसत्या यथैकमणु महच्च ॥ २८ ॥ भिन्ननिमित्तत्वतो न च तेषां हन्दि भण्यते विरोधः । व्यञ्जकघटकादिकं भवति निमित्तमपीह चित्रम् ॥ २९ ॥ ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः ॥ दृष्टमिदं वैचित्र्यं शरावकर्पूरगन्धयोः ॥ ३० ॥ व्यवहारो हि विवक्षा 18 लोकानां या प्रयुज्यते तया ॥ पीयते नदी च दह्यते गिरिरिति व्यवहारसत्या सा ॥ ३१॥ सा भवति भावसत्या या सदभिप्रायपूर्वमेवोक्ता ।। यथा परमार्थः कुम्भः सिता बलाका चैषेति ॥ ३२ ॥ सा भवति योगसत्या उपचारो यत्र वस्तु- योगे॥ छत्राद्यभावेऽपि हि यथा छत्री कुण्डली दण्डी ॥३३॥ चरितं च कल्पितं तथा उपमानं द्विविधमत्र निर्दिष्टम् ।। कल्पितमपि रूपकमिव भावाबाधेन न निरर्थम् ।। ३४ ॥ आहरणे तद्देशे तद्दोषे तथा पुनरुपन्यासे ।। एकैकं तच्चतुर्धा शेयं सूत्राद् बहुभेदम् ॥ ३५ ॥ उपमासत्या सा खलु एतेषु सदुपमानघटिता या ॥ नासम्भविधर्मग्रहदुष्टा देशादिग्रहणात् ।। ३६ ।। एवं सत्या भाषा श्रुतानुसारेण वर्णिता चित्रा (चित्तात्)भाषाया असत्यायाः स्वरूपमथ कीर्तयिष्यामि | ॥ ३७ ।। सत्याया विपरीता भवस्यसत्या विराधिनी तत्र ।। द्रव्यादयश्चत्वारो भङ्गा दशधा सा पुनः श्रुते भणिता ।। ३८॥ क्रोधान्मानान्मायाया लोभात्प्रेम्णस्तथैव द्वेषाच्च ।। हास्याद्भयादाख्यायिका-दुपघातानिश्रिता दशमा ।। ३९ ॥ सा क्रोधनिश्रि(निःस)ता खलु क्रोधाविष्टः कथयति यां भाषाम् ॥ यथा न त्वं मम पुत्रोऽथवा सर्वमपि तद्वचनम् ॥ ४०॥ स्थितिरसबन्धकराणां हन्दि कषायाणामेवानुरूपम् ॥ प्रकृतिप्रदेशकर्म योगा बध्नन्ति न विरूपम् ।। ४१ ।। दुष्टतरा वा सत्या क्रोधाविष्टानां येन सप्रसरा || मिथ्याभिनिवेशकृते जीवानां इन्दि सा भवति ॥ ४२ ॥ सा माननिधि(निःस)ता खलु मानाविष्टः कथयति या भाषाम् ।। यथा बहुधनवानहं अथवा सर्वमपि तद्वचनम् ॥ ४३ ।। मायया निधि(निःस)ता खलु सा मायाविष्टः कथयति यां भाषाम् ॥ यथेष देवेन्द्रोऽथवा सर्वमपि तद्वचनम् ॥ ४४ ॥ सा लोभनिःसृता खलु लोमाविष्टः कथयति यां भाषाम् ॥ यथा पूर्णमिदं मान अथवा सर्वमपि तद्वचनम् ॥ ४५ ॥ सा प्रेमनिःसृता खलु प्रेमाविष्टः कथय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126