Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
DI
श्रीभाषा- शानत्रिके उपयुक्तो यच्च भाषते श्रुते ॥ सा खल्वसत्यामृषा यद्बाहुल्येन सा सूत्रे ॥ ८४ ।। चारित्रविशोधिकरी सत्या मूलगाथा रहस्य मृषा चाविशोधिकरी॥ द्वे एते चारित्रे भावं तु प्रतीत्य ज्ञेये ॥ ८५ ॥ द्वे एवानुमते वक्तुं सत्या चासत्यामृषा च ॥ द्वे च
| संस्कृतानुप्रतिषिद्धे मृषा च सत्यामृषा च ॥ ८६ ॥ कालादिशङ्किता या यापि च सर्वोपघातिनी भवति ॥ आमंत्रणी व सङ्गादिदूषिता प्रकरणम् ॥ या न तां भाषेत ।। ८७॥ पञ्चेन्द्रियप्राणिनां स्त्रीपुरुषानिर्णये वदेजातिम् ।। इतरथा तु विपरिणामः जनपदव्यवहारसत्येपि
वादः॥ ॥ ८८ ॥ स्थूलादिषु पुनर्भाषेत परिवृद्धादीन्येव वचनानि ॥ दोह्यादिषु च तदर्थकसिद्धानि विशेषणानि वदेत् ॥ ८९ ॥ | प्रासादस्तम्भतोरणगृहादियोग्यांश्च नो वदेद वृक्षान् ॥ कारणजाते च वदेत्तान् जातिप्रभृतिगुणयुक्तान् ॥ २०॥ न फले-Y
वौषधीषु च पक्कादिवचो वदेद्वचनकुशलः ॥ असमर्थप्ररुढादि प्रयोजने पुनर्वदेद्वचनम् ॥ ११ ॥ सङ्खडीस्तेननदी पासखडिप्रणीतार्थसुबहुसमतीर्थाः ॥ भाषेत प्रयोजनतो न कार्या हन्तव्या सुखतीर्या ।। ९२ ।। पूर्णास्तु न कायतीर्या-1
नद्यो नौभिस्तरणीयाः॥ न वदेच्च प्राणिपेया वदेत्पुनः शुद्धवचनेन ॥९३|| सावध सुकृतादीन्न वदेत्सुकृते वदेच्च तद्वचनं ।। | अनवद्यमेव भाषेत सम्यग्ज्ञात्वा विधिभेदम् ॥ ९४ ॥ अभ्युच्चयं न भाषेत आज्ञप्तिमयतानां वा ।। असाधुलोकं साधुरिति | सदोषाशंसनं तथा ॥ ९५ ॥ मेघं नभो मनुष्यं वा देव इति न लपन्मुनिः ॥ उन्नतोऽन्तरिक्षमिति ऋद्धिमानिति वा
वदेत् ॥ ९६ ।। दोषान्गुणांश्च ज्ञात्वा युक्त्याऽऽगमेन च ॥ गुणा यथा न हीयन्ते वक्तव्यं साधुना तथा ।। ९७ ।। ४ा महर्षेधर्मपरायणस्य अध्यात्मयोगे परिनिष्ठितस्य ॥ प्रभाषमाणस्य हितं मितं च करोति भाषा चरणं विशुद्धम् ॥९८ाचारित्र-।
शोध्या क्षपयित्वा मोहं लब्ध्वा ततः केवलज्ञानलक्ष्मी ॥ शैलेशीयोगेन सुसंवृतात्मा अनुत्तरं प्राप्नोति मोक्षसौख्य।। ९९।। तस्माद् बुधो भाषारहस्यमेतच्चारित्रसंशुद्धिकृते समीक्ष्य ॥ यथा विलीयेते खलु रागद्वेषौ तथा प्रवर्तेत गुणेषु सम्यक् ॥१००।। एतद्भा(वं भा)षारहस्यं रचितं भव्यानां तत्त्वबोधार्थम् ॥ शोधयन्तु प्रसादपरास्तद्गीतार्था विशेषविदः ॥१०१॥ प्रमाण-नय-स्याद्वाद-उपदेश-वादरहस्यादिरहस्यपदाङ्कितप्रकरणसजातीयभाषारहस्यप्रकरणसंस्कृतानुवादः सम्पूर्णः ॥
॥४०॥
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126