Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir CASAGARMACHA शत योगल रूपः, इत्येवं एषः योगः, पञ्चविधः तन्त्रे योगप्रधानशास्त्रे, प्रतिपादित इति शेषः ॥ उक्तं च षोडशक. १३ योगतत्त्वस्थानोर्णालम्बन-तदन्ययोगपरिभावनं सम्यक् ॥ परतत्त्वयोजनमलं, योगाभ्यास इति सम- निष्कर्षः, यविदः॥४॥ इति । स्थानादिषु योगत्वं च " मोक्षकारणीभूतात्मव्यापारत्वं योगत्वम्” इति योग- स्थानोर्णलक्षणयोगादनुपचरितमेव ।। यत्तु “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योः कर्मयोगस्य॥पातं. यो.द. २-२९॥” इति योगाङ्गत्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति योगत्वमा षोडशकवृत्तावुक्तं तत् “चित्तवृत्तिनिरोधो योगः॥पा. यो.१-२॥” इति योगलक्षणाभिप्रायेणेति ध्येयम् । दार्थादीनां अत्र स्थानादिषु द्वयं स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षाद् , ऊर्णस्याप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे च ज्ञानक्रियारूपत्वात् । तथा त्रयं अर्थालम्बननिरालम्बनलक्षणं ज्ञानयोगः, तुः एवकारार्थ इति ज्ञानयोग एव, अर्था योगत्वं, दीनां साक्षाद् ज्ञानरूपत्वात् ॥ २ ॥ एष कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह तयोःस्वादेसे सव्वे य तहा, नियमेणेसो चरित्तिणो होइ ।। इयरस्स बीयमित्तं, इत्तु च्चिय केइ इच्छंति ॥३॥ मिप्ररूपदेसे सव्वे यति । सप्तम्याः पञ्चम्यर्थत्वाद्देशतस्तथा सर्वतश्च, चारित्रिण एव एषः प्रागुक्तः स्थानादि णश्च ॥ रूपो योगः, नियमेन इतरव्यवच्छेदलक्षणेन निश्चयेन भवति, क्रियारूपस्य ज्ञानरूपस्य वाऽस्य चारित्रमोहनी. गाथा २॥ यक्षयोपशमनान्तरीयकत्वात् , अत एवाध्यात्मादियोगप्रवृत्तिरपि चारित्रप्राप्तिमारभ्यैव ग्रन्थकृता योगबिन्दौ प्ररूपिता, तथा हि स कर्मयानलक्षणं झाक्षाद, R For Private and Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126