Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥
पाहा
॥२४॥
4
नम् ३१च पुनः,गहाँ निन्दाभिप्रायेण नीचत्वव्यञ्जककाणाङ्गताद्यशोमनधर्माणामभिधानं,'यथा काणोऽयं बधिरोऽय- असत्या मित्यादिः ४। इति अमुना प्रकारेण,चतुर्दा वा मृषा भाषा,इत्थं यथायोग विभागान्तरमपि विभावनीयम् ॥५४॥ भाषोपसंअथ मृषाभाषानिरूपणस्य सिद्धत्वं सत्यामृषानिरूपणप्रतिज्ञा चाह ।
हारः । अएवमसच्चा भासा, निरूविया पवयणस्स नीईए। सचामोसं भासं, अओ परं कित्तइस्सामि ॥५५॥
सत्यामृषोस्पष्टा ॥ ५५ ॥ प्रतिज्ञातनिरूपणाया एव सत्यामृषाभाषाया लक्षणपूर्व विभागमाह ।
पक्रमस्तअंसे जीसे अत्थो, विवरीओहोइ तह तहारूवो।सच्चामोसा मीसा,सुमि परिभासिआ दसहा॥५६॥
ल्लक्षणं भेदउप्पन्नविंगयमीसग, जीवमजीवे अ जीवअज्जीवे। तहणंतमीसिया खलु, परित्त अद्धा य अद्धद्धा॥५७॥ विभागश्च ।।
यस्या भाषायाः, अर्थो विषयः, अंशे देशे, विपरीतो बाधितसंसर्गो, भवति तथा पुनः, तथारूपोऽबाधितसंसर्गों भवति, तच्छब्दस्य यच्छब्देनाक्षेपात् , सा सत्यामृषा श्रुते मिति परिभाषिता, सत्यत्वेन स्वरूपत आराधकत्वादसत्यत्वेन च स्वरूपतो विराधकत्वात् । युगपत् फलद्वयानुत्पत्तेस्तु कारणान्तरविरहप्रयोज्यत्वादिति दिग्। सा च दशधा उत्पन्नमिश्रिता, विगतमिश्रिता, उत्पन्नविगतमिश्रिता देशेषु जीवमिश्रिता अजीवमिश्रिता जीवाजीवमिश्रिताऽनन्तमिश्रिता प्रत्येकमिश्रिताऽद्धामिश्रिताऽद्धाद्धामिश्रिताचेति। ननु शतकेषु देशेषु पञ्चाशत्सु देशेषु शतं दत्ता इत्याद्यानां धवखदिराशोकद्रुमसमूहे वाऽशोकवनमित्याद्यानां भाषाणां च काऽन्तर्भावः?,उत्पत्तिजीवादिमिश्रितानिदर्शना स्यात् तत्त्वादितिचेत ,सत्यं,उत्पत्तिजीवादीनां क्रियान्तरवस्त्वन्तरा- ॥२४॥
SARKARACK
%
AA
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126