Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
का
श्रीभाषा- दुष्टविवक्षापूर्वकत्वाभावाच्च मृषातिरेकः सत्यामृषात्वप्रतिषेधस्त्वप्रसक्तत्वादेव न कृत इति । नन्वाज्ञाविषये आज्ञा | असत्यामृरहस्यं स- ददतः कथं न सत्यवादित्वं श्रोतुः प्रवृत्त्यभावस्य निमित्तान्तराद्यधीनत्वादिति चेत्, न, प्रवर्तकादप्रवृत्ती |पाभेदविवृत्तिकमा परमार्थतोऽसत्यत्वादाज्ञाप्यस्य तथात्वानिर्णये भावभाषात्वनियामकसम्यगुपयोगनिर्वाहाचेति दिग् २ ॥ ७३ ।। ||चारे ३ या
उक्ताऽऽज्ञापनी २॥ साम्प्रतं याचनीमाह। ॥२८॥
चिनीभाषासाजायणी यणेया,जं इच्छियपत्थणापरं वयणं॥भत्तिपउत्ता एसा,विणावि विसयं गुणोवेया॥७४॥
याः सनियदीप्सितस्य स्वेच्छाविषयस्य, प्रार्थनापरं याचनप्रवणं, वचनं मम भिक्षा प्रदेहीत्यादिरूपं, सा याचनी
दर्शनं लज्ञेया, चः समुच्चये, तन्नियमाविषयेऽसत्यैव, यथा अविनीतादावाज्ञापनी। एवञ्च रागाद्यभावेन किश्चिदपि कस्य
क्षणस्वरूचिदददतः तीर्थङ्करान् प्रति “आरुग्गबोहिलाभ, समाहिवरमुत्तमं दितु" ॥ (आरोग्यबोधिलाभं समाधिवरमुत्तमं पाटिवददतु) इति सूत्रस्थाऽसत्यामृषा याचनी कथं सत्यामृषा स्यादित्यत आह ।
र्णनं सोपभक्तिप्रयुक्ता एषा याचनी,विषयं विनापि,गुणेन सत्यामृषालक्षणेन,निश्चयतस्तु सत्यान्तःप्रवेशलक्षणेनोपेता
पत्तिकं ॥ | युक्ता,न तु दुष्टेति भावः।।अत एवोक्तम् (आव०भाष्ये)"भासा असचमोसा,णवरं भत्तीइ भासिआएसा।णहुखीणपेम्मदोसा, दिति समाहिं च बोहिं च॥१०९५॥" (भाषा असत्यामृषा नवरं भक्या भाषितैषा । न खलु क्षीणप्रेमद्वेषा ददति समाधि च बोधिं च) परमार्थतो दातृत्वमपि तेष्वस्त्येव ॥अत एवोक्तम्।। "जंतेहिं दायवं, तं दिनं जिणवरेहिं सबेहि। दंसणनाणचरित्तस्स, मोक्खमग्गस्स(एसतिविहस्स)उवएसोत्ति ॥१०९६॥"(यत्तैर्दातव्यं तद्दत्तं जिनवरैः सर्वैः दर्शनज्ञान
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126