Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं स. वृत्तिकम् ॥ ॥३४॥ संखडिं-तेण-नईओ, संखडि-पणियट्ठ-सुबहुसमतित्था। भासेज्जा पओयणओ, ण केज-हंतव्व-|| दशवैका सङ्घड्यन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सङ्खडी पितृदेवताद्यर्थभोजनक्रिया, तां प्रयोजने साधु- IPालिक सप्तकथनादौ सङ्कीर्णादौ सङ्घडीत्येव वदेत , नतु पित्राद्यर्थ कार्येयं क्रियेति वदेत् मिथ्यात्वोपबृंहणदोपप्रसङ्गात् । माध्ययनतद्भावेनाप्रयोगेऽपि तदुपवृंहकत्वेन तत्प्रयोगे निषिद्धाचरणात् ।। तथा स्तेनमपि बन्ध(वध)स्थानं नीयमानं शैक्षका- सद्वाक्यदिकर्मविपाकदर्शनादौ प्रयोजने पणितार्थं वदेत् प्राणद्यूतप्रयोजनमित्यर्थः, नतु वध्योऽयमिति वदेत् , तदनुम- शुद्धिगदितत्वेन बह्वपराधतया हन्तृणां हनननिश्चयप्रसङ्गात् ।। तथा साधुकथनादिविषये नद्यः सुबहुसमतीर्था इति वदेत् न तु तभाषासुतीर्था उपलक्षणात् कुतीर्था इति वा न वदेत् । अधिकरणविघातादिदोषप्रसङ्गात् ॥ ९२ ॥ किश्च । भाषणपुन्ना उ कायतिजा, नईउ णावाहि तारिमाओत्ति॥ण वए अ पाणिपिज्जा, वए पुणो सुद्धवयणेणं॥१३॥ विवेकः नद्यः पूर्णा इति न वदेत्, तथाश्रवणतः प्रवृत्तस्य निवृत्त्यादिदोषप्रसङ्गात् । तथा कायतीर्याः शरीरत- सोपपरणीया इत्यपि न वदेत् साधुवचनतोऽविघ्नप्रवृत्तिधिया निवर्तितुमुद्यतानामप्यनिवृत्तिप्रसङ्गात् । कायपेया इति त्तिकः॥ सूत्रपाठान्तरे तुप्रा(पा)णिपेया इत्यर्थान्नातिविशेष इति ध्येयम् । तथा नौभिद्रोणीभिः, तरणीयास्तरणयोग्या इत्यपि न वदेत , अन्यथाविघ्नशङ्कया तत्प्रवृत्तिप्रसङ्गात् । तथा प्राणिपेयास्तटस्थजन्तुपानीयपानीया वा इत्यपि न वदेत् तथैव प्रवर्तनादिदोषात् । वदेत् पुनः साधुमार्गकथनादौ प्रयोजने, शुद्धवचनेन, तथा हि-बहुभृता एताः ॥३४॥ प्रायशो भृता इत्यर्थः । तथा बह्वगाधाः प्रायोगम्भीरा इत्यर्थः । तथा बहुसलिलोत्पीडोदकाः प्रतिश्रोतो RECE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126