Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥
लाधवादिप्रसविध्याराधनार्थमवणम् ॥
॥३२॥
कालाइसंकिया जा, जाविय सव्वोवघाइणी होइ ।।आमंतणीय संगा-इसिया जा ण तं भासे ८७/ता अनुमत___ कालशङ्किता याऽनिर्णीतकालसम्बन्धविषया यथा गमिष्यामः स्थास्याम इत्याद्या अनागतकाले, इदं करो- भाषायामीत्याद्या वर्तमानकाले, भवद्भिः सार्धमागतोऽहमिदं चाऽभ्यधामित्याद्या वा (अतीतकाले )तां न भाषेत ।।8मपि भाषातथा भावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेर्विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गाच्च । यदि पुनरु- भाषणवित्सर्गतो निषिद्धमपि नक्षत्रादियोगं गृहस्थानां पुरः कथयेत् तदा निमित्तादेष्यत्कालज्ञानेपि विध्याराधनार्थमेवं वेकप्ररूपवदेत् यदद्य यथेदं निमित्तं दृश्यते तथा वर्षेण भवितव्यम्, अमुको वाऽऽगमिष्यतीति । पद(र)निश्चितापि च त्रिष्वपि कालेषु शकितैव यथा देवदत्त इदं करिष्यतीत्यायेति तामपि न वदेत् । कथं पुनः परनिश्चितां वदेदिति दशवैकाचेत् , इत्थम् । अयमेवं भणत्यागमिष्यामीति न पुनर्जायते आगमिष्यत्येवेति । कालादीत्यादिना देशादिपरिग्रहो, लिकसप्तयथाऽत्रै(यै)व या(स्था)स्याम इत्यादि । शङ्कितेत्युपलक्षणम् , अनवधृतमप्यर्थं न वदेत् , अवधृतं तु निमित्तादिना
माध्ययनकथयेत् , अनवधृते तु गन्धादौ परस्य तदनुभवप्रश्ने न विभावयामीत्युत्तरयेत् । या च व्यवहारतः सत्यापि सती
सद्वाक्यकाण-पण्डक-व्याधित-स्तेनादिषु काणादिभाषाऽप्रीति-लज्जानाश-स्थिररोगबुद्धि-विराधनादिदोषजननेन कुलपुत्रत्वा
शुद्धि-भादिना प्रसिद्धे दासादिभाषा च परप्राणसन्देहोत्पादकतयोपघातिनी भवति तामपि न भाषेत । तथा स्त्रियमधिकृत्य
पाजातादिहे आर्यिके ! प्राजिंके ! इत्याद्या, तथा हे भट्टे ! स्वामिनीत्याद्या, हे होले! गोले! इत्याद्या वा, या सङ्गगर्दा तत्प्र
प्रोक्तविद्वेषप्रवचनलाघवादिदोषजननी, पुरुषमधिकृत्यापि च पुल्लिंगाभिलापेनोक्तरूपा या आमन्त्रणी, तामपि न
चारः॥ ॥३२॥
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126